Sanskrit tools

Sanskrit declension


Declension of कृतमार्गा kṛtamārgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमार्गा kṛtamārgā
कृतमार्गे kṛtamārge
कृतमार्गाः kṛtamārgāḥ
Vocative कृतमार्गे kṛtamārge
कृतमार्गे kṛtamārge
कृतमार्गाः kṛtamārgāḥ
Accusative कृतमार्गाम् kṛtamārgām
कृतमार्गे kṛtamārge
कृतमार्गाः kṛtamārgāḥ
Instrumental कृतमार्गया kṛtamārgayā
कृतमार्गाभ्याम् kṛtamārgābhyām
कृतमार्गाभिः kṛtamārgābhiḥ
Dative कृतमार्गायै kṛtamārgāyai
कृतमार्गाभ्याम् kṛtamārgābhyām
कृतमार्गाभ्यः kṛtamārgābhyaḥ
Ablative कृतमार्गायाः kṛtamārgāyāḥ
कृतमार्गाभ्याम् kṛtamārgābhyām
कृतमार्गाभ्यः kṛtamārgābhyaḥ
Genitive कृतमार्गायाः kṛtamārgāyāḥ
कृतमार्गयोः kṛtamārgayoḥ
कृतमार्गाणाम् kṛtamārgāṇām
Locative कृतमार्गायाम् kṛtamārgāyām
कृतमार्गयोः kṛtamārgayoḥ
कृतमार्गासु kṛtamārgāsu