Sanskrit tools

Sanskrit declension


Declension of कृतमाल kṛtamāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमालः kṛtamālaḥ
कृतमालौ kṛtamālau
कृतमालाः kṛtamālāḥ
Vocative कृतमाल kṛtamāla
कृतमालौ kṛtamālau
कृतमालाः kṛtamālāḥ
Accusative कृतमालम् kṛtamālam
कृतमालौ kṛtamālau
कृतमालान् kṛtamālān
Instrumental कृतमालेन kṛtamālena
कृतमालाभ्याम् kṛtamālābhyām
कृतमालैः kṛtamālaiḥ
Dative कृतमालाय kṛtamālāya
कृतमालाभ्याम् kṛtamālābhyām
कृतमालेभ्यः kṛtamālebhyaḥ
Ablative कृतमालात् kṛtamālāt
कृतमालाभ्याम् kṛtamālābhyām
कृतमालेभ्यः kṛtamālebhyaḥ
Genitive कृतमालस्य kṛtamālasya
कृतमालयोः kṛtamālayoḥ
कृतमालानाम् kṛtamālānām
Locative कृतमाले kṛtamāle
कृतमालयोः kṛtamālayoḥ
कृतमालेषु kṛtamāleṣu