Singular | Dual | Plural | |
Nominative |
कृतमालः
kṛtamālaḥ |
कृतमालौ
kṛtamālau |
कृतमालाः
kṛtamālāḥ |
Vocative |
कृतमाल
kṛtamāla |
कृतमालौ
kṛtamālau |
कृतमालाः
kṛtamālāḥ |
Accusative |
कृतमालम्
kṛtamālam |
कृतमालौ
kṛtamālau |
कृतमालान्
kṛtamālān |
Instrumental |
कृतमालेन
kṛtamālena |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालैः
kṛtamālaiḥ |
Dative |
कृतमालाय
kṛtamālāya |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालेभ्यः
kṛtamālebhyaḥ |
Ablative |
कृतमालात्
kṛtamālāt |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालेभ्यः
kṛtamālebhyaḥ |
Genitive |
कृतमालस्य
kṛtamālasya |
कृतमालयोः
kṛtamālayoḥ |
कृतमालानाम्
kṛtamālānām |
Locative |
कृतमाले
kṛtamāle |
कृतमालयोः
kṛtamālayoḥ |
कृतमालेषु
kṛtamāleṣu |