Sanskrit tools

Sanskrit declension


Declension of कृतमूल्य kṛtamūlya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमूल्यम् kṛtamūlyam
कृतमूल्ये kṛtamūlye
कृतमूल्यानि kṛtamūlyāni
Vocative कृतमूल्य kṛtamūlya
कृतमूल्ये kṛtamūlye
कृतमूल्यानि kṛtamūlyāni
Accusative कृतमूल्यम् kṛtamūlyam
कृतमूल्ये kṛtamūlye
कृतमूल्यानि kṛtamūlyāni
Instrumental कृतमूल्येन kṛtamūlyena
कृतमूल्याभ्याम् kṛtamūlyābhyām
कृतमूल्यैः kṛtamūlyaiḥ
Dative कृतमूल्याय kṛtamūlyāya
कृतमूल्याभ्याम् kṛtamūlyābhyām
कृतमूल्येभ्यः kṛtamūlyebhyaḥ
Ablative कृतमूल्यात् kṛtamūlyāt
कृतमूल्याभ्याम् kṛtamūlyābhyām
कृतमूल्येभ्यः kṛtamūlyebhyaḥ
Genitive कृतमूल्यस्य kṛtamūlyasya
कृतमूल्ययोः kṛtamūlyayoḥ
कृतमूल्यानाम् kṛtamūlyānām
Locative कृतमूल्ये kṛtamūlye
कृतमूल्ययोः kṛtamūlyayoḥ
कृतमूल्येषु kṛtamūlyeṣu