Sanskrit tools

Sanskrit declension


Declension of कृतमैत्र kṛtamaitra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमैत्रः kṛtamaitraḥ
कृतमैत्रौ kṛtamaitrau
कृतमैत्राः kṛtamaitrāḥ
Vocative कृतमैत्र kṛtamaitra
कृतमैत्रौ kṛtamaitrau
कृतमैत्राः kṛtamaitrāḥ
Accusative कृतमैत्रम् kṛtamaitram
कृतमैत्रौ kṛtamaitrau
कृतमैत्रान् kṛtamaitrān
Instrumental कृतमैत्रेण kṛtamaitreṇa
कृतमैत्राभ्याम् kṛtamaitrābhyām
कृतमैत्रैः kṛtamaitraiḥ
Dative कृतमैत्राय kṛtamaitrāya
कृतमैत्राभ्याम् kṛtamaitrābhyām
कृतमैत्रेभ्यः kṛtamaitrebhyaḥ
Ablative कृतमैत्रात् kṛtamaitrāt
कृतमैत्राभ्याम् kṛtamaitrābhyām
कृतमैत्रेभ्यः kṛtamaitrebhyaḥ
Genitive कृतमैत्रस्य kṛtamaitrasya
कृतमैत्रयोः kṛtamaitrayoḥ
कृतमैत्राणाम् kṛtamaitrāṇām
Locative कृतमैत्रे kṛtamaitre
कृतमैत्रयोः kṛtamaitrayoḥ
कृतमैत्रेषु kṛtamaitreṣu