Sanskrit tools

Sanskrit declension


Declension of कृतमैत्रा kṛtamaitrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमैत्रा kṛtamaitrā
कृतमैत्रे kṛtamaitre
कृतमैत्राः kṛtamaitrāḥ
Vocative कृतमैत्रे kṛtamaitre
कृतमैत्रे kṛtamaitre
कृतमैत्राः kṛtamaitrāḥ
Accusative कृतमैत्राम् kṛtamaitrām
कृतमैत्रे kṛtamaitre
कृतमैत्राः kṛtamaitrāḥ
Instrumental कृतमैत्रया kṛtamaitrayā
कृतमैत्राभ्याम् kṛtamaitrābhyām
कृतमैत्राभिः kṛtamaitrābhiḥ
Dative कृतमैत्रायै kṛtamaitrāyai
कृतमैत्राभ्याम् kṛtamaitrābhyām
कृतमैत्राभ्यः kṛtamaitrābhyaḥ
Ablative कृतमैत्रायाः kṛtamaitrāyāḥ
कृतमैत्राभ्याम् kṛtamaitrābhyām
कृतमैत्राभ्यः kṛtamaitrābhyaḥ
Genitive कृतमैत्रायाः kṛtamaitrāyāḥ
कृतमैत्रयोः kṛtamaitrayoḥ
कृतमैत्राणाम् kṛtamaitrāṇām
Locative कृतमैत्रायाम् kṛtamaitrāyām
कृतमैत्रयोः kṛtamaitrayoḥ
कृतमैत्रासु kṛtamaitrāsu