Singular | Dual | Plural | |
Nominative |
कृतयजुः
kṛtayajuḥ |
कृतयजुषौ
kṛtayajuṣau |
कृतयजुषः
kṛtayajuṣaḥ |
Vocative |
कृतयजुः
kṛtayajuḥ |
कृतयजुषौ
kṛtayajuṣau |
कृतयजुषः
kṛtayajuṣaḥ |
Accusative |
कृतयजुषम्
kṛtayajuṣam |
कृतयजुषौ
kṛtayajuṣau |
कृतयजुषः
kṛtayajuṣaḥ |
Instrumental |
कृतयजुषा
kṛtayajuṣā |
कृतयजुर्भ्याम्
kṛtayajurbhyām |
कृतयजुर्भिः
kṛtayajurbhiḥ |
Dative |
कृतयजुषे
kṛtayajuṣe |
कृतयजुर्भ्याम्
kṛtayajurbhyām |
कृतयजुर्भ्यः
kṛtayajurbhyaḥ |
Ablative |
कृतयजुषः
kṛtayajuṣaḥ |
कृतयजुर्भ्याम्
kṛtayajurbhyām |
कृतयजुर्भ्यः
kṛtayajurbhyaḥ |
Genitive |
कृतयजुषः
kṛtayajuṣaḥ |
कृतयजुषोः
kṛtayajuṣoḥ |
कृतयजुषाम्
kṛtayajuṣām |
Locative |
कृतयजुषि
kṛtayajuṣi |
कृतयजुषोः
kṛtayajuṣoḥ |
कृतयजुःषु
kṛtayajuḥṣu कृतयजुष्षु kṛtayajuṣṣu |