Sanskrit tools

Sanskrit declension


Declension of कृतयुग kṛtayuga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतयुगम् kṛtayugam
कृतयुगे kṛtayuge
कृतयुगानि kṛtayugāni
Vocative कृतयुग kṛtayuga
कृतयुगे kṛtayuge
कृतयुगानि kṛtayugāni
Accusative कृतयुगम् kṛtayugam
कृतयुगे kṛtayuge
कृतयुगानि kṛtayugāni
Instrumental कृतयुगेन kṛtayugena
कृतयुगाभ्याम् kṛtayugābhyām
कृतयुगैः kṛtayugaiḥ
Dative कृतयुगाय kṛtayugāya
कृतयुगाभ्याम् kṛtayugābhyām
कृतयुगेभ्यः kṛtayugebhyaḥ
Ablative कृतयुगात् kṛtayugāt
कृतयुगाभ्याम् kṛtayugābhyām
कृतयुगेभ्यः kṛtayugebhyaḥ
Genitive कृतयुगस्य kṛtayugasya
कृतयुगयोः kṛtayugayoḥ
कृतयुगानाम् kṛtayugānām
Locative कृतयुगे kṛtayuge
कृतयुगयोः kṛtayugayoḥ
कृतयुगेषु kṛtayugeṣu