Singular | Dual | Plural | |
Nominative |
कृतयूषः
kṛtayūṣaḥ |
कृतयूषौ
kṛtayūṣau |
कृतयूषाः
kṛtayūṣāḥ |
Vocative |
कृतयूष
kṛtayūṣa |
कृतयूषौ
kṛtayūṣau |
कृतयूषाः
kṛtayūṣāḥ |
Accusative |
कृतयूषम्
kṛtayūṣam |
कृतयूषौ
kṛtayūṣau |
कृतयूषान्
kṛtayūṣān |
Instrumental |
कृतयूषेण
kṛtayūṣeṇa |
कृतयूषाभ्याम्
kṛtayūṣābhyām |
कृतयूषैः
kṛtayūṣaiḥ |
Dative |
कृतयूषाय
kṛtayūṣāya |
कृतयूषाभ्याम्
kṛtayūṣābhyām |
कृतयूषेभ्यः
kṛtayūṣebhyaḥ |
Ablative |
कृतयूषात्
kṛtayūṣāt |
कृतयूषाभ्याम्
kṛtayūṣābhyām |
कृतयूषेभ्यः
kṛtayūṣebhyaḥ |
Genitive |
कृतयूषस्य
kṛtayūṣasya |
कृतयूषयोः
kṛtayūṣayoḥ |
कृतयूषाणाम्
kṛtayūṣāṇām |
Locative |
कृतयूषे
kṛtayūṣe |
कृतयूषयोः
kṛtayūṣayoḥ |
कृतयूषेषु
kṛtayūṣeṣu |