Sanskrit tools

Sanskrit declension


Declension of कृतयूष kṛtayūṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतयूषः kṛtayūṣaḥ
कृतयूषौ kṛtayūṣau
कृतयूषाः kṛtayūṣāḥ
Vocative कृतयूष kṛtayūṣa
कृतयूषौ kṛtayūṣau
कृतयूषाः kṛtayūṣāḥ
Accusative कृतयूषम् kṛtayūṣam
कृतयूषौ kṛtayūṣau
कृतयूषान् kṛtayūṣān
Instrumental कृतयूषेण kṛtayūṣeṇa
कृतयूषाभ्याम् kṛtayūṣābhyām
कृतयूषैः kṛtayūṣaiḥ
Dative कृतयूषाय kṛtayūṣāya
कृतयूषाभ्याम् kṛtayūṣābhyām
कृतयूषेभ्यः kṛtayūṣebhyaḥ
Ablative कृतयूषात् kṛtayūṣāt
कृतयूषाभ्याम् kṛtayūṣābhyām
कृतयूषेभ्यः kṛtayūṣebhyaḥ
Genitive कृतयूषस्य kṛtayūṣasya
कृतयूषयोः kṛtayūṣayoḥ
कृतयूषाणाम् kṛtayūṣāṇām
Locative कृतयूषे kṛtayūṣe
कृतयूषयोः kṛtayūṣayoḥ
कृतयूषेषु kṛtayūṣeṣu