Sanskrit tools

Sanskrit declension


Declension of कृतयोग्य kṛtayogya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतयोग्यम् kṛtayogyam
कृतयोग्ये kṛtayogye
कृतयोग्यानि kṛtayogyāni
Vocative कृतयोग्य kṛtayogya
कृतयोग्ये kṛtayogye
कृतयोग्यानि kṛtayogyāni
Accusative कृतयोग्यम् kṛtayogyam
कृतयोग्ये kṛtayogye
कृतयोग्यानि kṛtayogyāni
Instrumental कृतयोग्येन kṛtayogyena
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्यैः kṛtayogyaiḥ
Dative कृतयोग्याय kṛtayogyāya
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्येभ्यः kṛtayogyebhyaḥ
Ablative कृतयोग्यात् kṛtayogyāt
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्येभ्यः kṛtayogyebhyaḥ
Genitive कृतयोग्यस्य kṛtayogyasya
कृतयोग्ययोः kṛtayogyayoḥ
कृतयोग्यानाम् kṛtayogyānām
Locative कृतयोग्ये kṛtayogye
कृतयोग्ययोः kṛtayogyayoḥ
कृतयोग्येषु kṛtayogyeṣu