Singular | Dual | Plural | |
Nominative |
कृतरवः
kṛtaravaḥ |
कृतरवौ
kṛtaravau |
कृतरवाः
kṛtaravāḥ |
Vocative |
कृतरव
kṛtarava |
कृतरवौ
kṛtaravau |
कृतरवाः
kṛtaravāḥ |
Accusative |
कृतरवम्
kṛtaravam |
कृतरवौ
kṛtaravau |
कृतरवान्
kṛtaravān |
Instrumental |
कृतरवेण
kṛtaraveṇa |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवैः
kṛtaravaiḥ |
Dative |
कृतरवाय
kṛtaravāya |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवेभ्यः
kṛtaravebhyaḥ |
Ablative |
कृतरवात्
kṛtaravāt |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवेभ्यः
kṛtaravebhyaḥ |
Genitive |
कृतरवस्य
kṛtaravasya |
कृतरवयोः
kṛtaravayoḥ |
कृतरवाणाम्
kṛtaravāṇām |
Locative |
कृतरवे
kṛtarave |
कृतरवयोः
kṛtaravayoḥ |
कृतरवेषु
kṛtaraveṣu |