Singular | Dual | Plural | |
Nominative |
कृतरवा
kṛtaravā |
कृतरवे
kṛtarave |
कृतरवाः
kṛtaravāḥ |
Vocative |
कृतरवे
kṛtarave |
कृतरवे
kṛtarave |
कृतरवाः
kṛtaravāḥ |
Accusative |
कृतरवाम्
kṛtaravām |
कृतरवे
kṛtarave |
कृतरवाः
kṛtaravāḥ |
Instrumental |
कृतरवया
kṛtaravayā |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवाभिः
kṛtaravābhiḥ |
Dative |
कृतरवायै
kṛtaravāyai |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवाभ्यः
kṛtaravābhyaḥ |
Ablative |
कृतरवायाः
kṛtaravāyāḥ |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवाभ्यः
kṛtaravābhyaḥ |
Genitive |
कृतरवायाः
kṛtaravāyāḥ |
कृतरवयोः
kṛtaravayoḥ |
कृतरवाणाम्
kṛtaravāṇām |
Locative |
कृतरवायाम्
kṛtaravāyām |
कृतरवयोः
kṛtaravayoḥ |
कृतरवासु
kṛtaravāsu |