Sanskrit tools

Sanskrit declension


Declension of कृतरवा kṛtaravā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतरवा kṛtaravā
कृतरवे kṛtarave
कृतरवाः kṛtaravāḥ
Vocative कृतरवे kṛtarave
कृतरवे kṛtarave
कृतरवाः kṛtaravāḥ
Accusative कृतरवाम् kṛtaravām
कृतरवे kṛtarave
कृतरवाः kṛtaravāḥ
Instrumental कृतरवया kṛtaravayā
कृतरवाभ्याम् kṛtaravābhyām
कृतरवाभिः kṛtaravābhiḥ
Dative कृतरवायै kṛtaravāyai
कृतरवाभ्याम् kṛtaravābhyām
कृतरवाभ्यः kṛtaravābhyaḥ
Ablative कृतरवायाः kṛtaravāyāḥ
कृतरवाभ्याम् kṛtaravābhyām
कृतरवाभ्यः kṛtaravābhyaḥ
Genitive कृतरवायाः kṛtaravāyāḥ
कृतरवयोः kṛtaravayoḥ
कृतरवाणाम् kṛtaravāṇām
Locative कृतरवायाम् kṛtaravāyām
कृतरवयोः kṛtaravayoḥ
कृतरवासु kṛtaravāsu