Sanskrit tools

Sanskrit declension


Declension of कृतरुष kṛtaruṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतरुषम् kṛtaruṣam
कृतरुषे kṛtaruṣe
कृतरुषाणि kṛtaruṣāṇi
Vocative कृतरुष kṛtaruṣa
कृतरुषे kṛtaruṣe
कृतरुषाणि kṛtaruṣāṇi
Accusative कृतरुषम् kṛtaruṣam
कृतरुषे kṛtaruṣe
कृतरुषाणि kṛtaruṣāṇi
Instrumental कृतरुषेण kṛtaruṣeṇa
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषैः kṛtaruṣaiḥ
Dative कृतरुषाय kṛtaruṣāya
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषेभ्यः kṛtaruṣebhyaḥ
Ablative कृतरुषात् kṛtaruṣāt
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषेभ्यः kṛtaruṣebhyaḥ
Genitive कृतरुषस्य kṛtaruṣasya
कृतरुषयोः kṛtaruṣayoḥ
कृतरुषाणाम् kṛtaruṣāṇām
Locative कृतरुषे kṛtaruṣe
कृतरुषयोः kṛtaruṣayoḥ
कृतरुषेषु kṛtaruṣeṣu