| Singular | Dual | Plural |
Nominative |
कृतलक्षणा
kṛtalakṣaṇā
|
कृतलक्षणे
kṛtalakṣaṇe
|
कृतलक्षणाः
kṛtalakṣaṇāḥ
|
Vocative |
कृतलक्षणे
kṛtalakṣaṇe
|
कृतलक्षणे
kṛtalakṣaṇe
|
कृतलक्षणाः
kṛtalakṣaṇāḥ
|
Accusative |
कृतलक्षणाम्
kṛtalakṣaṇām
|
कृतलक्षणे
kṛtalakṣaṇe
|
कृतलक्षणाः
kṛtalakṣaṇāḥ
|
Instrumental |
कृतलक्षणया
kṛtalakṣaṇayā
|
कृतलक्षणाभ्याम्
kṛtalakṣaṇābhyām
|
कृतलक्षणाभिः
kṛtalakṣaṇābhiḥ
|
Dative |
कृतलक्षणायै
kṛtalakṣaṇāyai
|
कृतलक्षणाभ्याम्
kṛtalakṣaṇābhyām
|
कृतलक्षणाभ्यः
kṛtalakṣaṇābhyaḥ
|
Ablative |
कृतलक्षणायाः
kṛtalakṣaṇāyāḥ
|
कृतलक्षणाभ्याम्
kṛtalakṣaṇābhyām
|
कृतलक्षणाभ्यः
kṛtalakṣaṇābhyaḥ
|
Genitive |
कृतलक्षणायाः
kṛtalakṣaṇāyāḥ
|
कृतलक्षणयोः
kṛtalakṣaṇayoḥ
|
कृतलक्षणानाम्
kṛtalakṣaṇānām
|
Locative |
कृतलक्षणायाम्
kṛtalakṣaṇāyām
|
कृतलक्षणयोः
kṛtalakṣaṇayoḥ
|
कृतलक्षणासु
kṛtalakṣaṇāsu
|