Sanskrit tools

Sanskrit declension


Declension of कृतलक्षणा kṛtalakṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतलक्षणा kṛtalakṣaṇā
कृतलक्षणे kṛtalakṣaṇe
कृतलक्षणाः kṛtalakṣaṇāḥ
Vocative कृतलक्षणे kṛtalakṣaṇe
कृतलक्षणे kṛtalakṣaṇe
कृतलक्षणाः kṛtalakṣaṇāḥ
Accusative कृतलक्षणाम् kṛtalakṣaṇām
कृतलक्षणे kṛtalakṣaṇe
कृतलक्षणाः kṛtalakṣaṇāḥ
Instrumental कृतलक्षणया kṛtalakṣaṇayā
कृतलक्षणाभ्याम् kṛtalakṣaṇābhyām
कृतलक्षणाभिः kṛtalakṣaṇābhiḥ
Dative कृतलक्षणायै kṛtalakṣaṇāyai
कृतलक्षणाभ्याम् kṛtalakṣaṇābhyām
कृतलक्षणाभ्यः kṛtalakṣaṇābhyaḥ
Ablative कृतलक्षणायाः kṛtalakṣaṇāyāḥ
कृतलक्षणाभ्याम् kṛtalakṣaṇābhyām
कृतलक्षणाभ्यः kṛtalakṣaṇābhyaḥ
Genitive कृतलक्षणायाः kṛtalakṣaṇāyāḥ
कृतलक्षणयोः kṛtalakṣaṇayoḥ
कृतलक्षणानाम् kṛtalakṣaṇānām
Locative कृतलक्षणायाम् kṛtalakṣaṇāyām
कृतलक्षणयोः kṛtalakṣaṇayoḥ
कृतलक्षणासु kṛtalakṣaṇāsu