Sanskrit tools

Sanskrit declension


Declension of कृतलक्षण kṛtalakṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतलक्षणः kṛtalakṣaṇaḥ
कृतलक्षणौ kṛtalakṣaṇau
कृतलक्षणाः kṛtalakṣaṇāḥ
Vocative कृतलक्षण kṛtalakṣaṇa
कृतलक्षणौ kṛtalakṣaṇau
कृतलक्षणाः kṛtalakṣaṇāḥ
Accusative कृतलक्षणम् kṛtalakṣaṇam
कृतलक्षणौ kṛtalakṣaṇau
कृतलक्षणान् kṛtalakṣaṇān
Instrumental कृतलक्षणेन kṛtalakṣaṇena
कृतलक्षणाभ्याम् kṛtalakṣaṇābhyām
कृतलक्षणैः kṛtalakṣaṇaiḥ
Dative कृतलक्षणाय kṛtalakṣaṇāya
कृतलक्षणाभ्याम् kṛtalakṣaṇābhyām
कृतलक्षणेभ्यः kṛtalakṣaṇebhyaḥ
Ablative कृतलक्षणात् kṛtalakṣaṇāt
कृतलक्षणाभ्याम् kṛtalakṣaṇābhyām
कृतलक्षणेभ्यः kṛtalakṣaṇebhyaḥ
Genitive कृतलक्षणस्य kṛtalakṣaṇasya
कृतलक्षणयोः kṛtalakṣaṇayoḥ
कृतलक्षणानाम् kṛtalakṣaṇānām
Locative कृतलक्षणे kṛtalakṣaṇe
कृतलक्षणयोः kṛtalakṣaṇayoḥ
कृतलक्षणेषु kṛtalakṣaṇeṣu