| Singular | Dual | Plural |
Nominative |
कृतलक्षणः
kṛtalakṣaṇaḥ
|
कृतलक्षणौ
kṛtalakṣaṇau
|
कृतलक्षणाः
kṛtalakṣaṇāḥ
|
Vocative |
कृतलक्षण
kṛtalakṣaṇa
|
कृतलक्षणौ
kṛtalakṣaṇau
|
कृतलक्षणाः
kṛtalakṣaṇāḥ
|
Accusative |
कृतलक्षणम्
kṛtalakṣaṇam
|
कृतलक्षणौ
kṛtalakṣaṇau
|
कृतलक्षणान्
kṛtalakṣaṇān
|
Instrumental |
कृतलक्षणेन
kṛtalakṣaṇena
|
कृतलक्षणाभ्याम्
kṛtalakṣaṇābhyām
|
कृतलक्षणैः
kṛtalakṣaṇaiḥ
|
Dative |
कृतलक्षणाय
kṛtalakṣaṇāya
|
कृतलक्षणाभ्याम्
kṛtalakṣaṇābhyām
|
कृतलक्षणेभ्यः
kṛtalakṣaṇebhyaḥ
|
Ablative |
कृतलक्षणात्
kṛtalakṣaṇāt
|
कृतलक्षणाभ्याम्
kṛtalakṣaṇābhyām
|
कृतलक्षणेभ्यः
kṛtalakṣaṇebhyaḥ
|
Genitive |
कृतलक्षणस्य
kṛtalakṣaṇasya
|
कृतलक्षणयोः
kṛtalakṣaṇayoḥ
|
कृतलक्षणानाम्
kṛtalakṣaṇānām
|
Locative |
कृतलक्षणे
kṛtalakṣaṇe
|
कृतलक्षणयोः
kṛtalakṣaṇayoḥ
|
कृतलक्षणेषु
kṛtalakṣaṇeṣu
|