Sanskrit tools

Sanskrit declension


Declension of कृतलवण kṛtalavaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतलवणम् kṛtalavaṇam
कृतलवणे kṛtalavaṇe
कृतलवणानि kṛtalavaṇāni
Vocative कृतलवण kṛtalavaṇa
कृतलवणे kṛtalavaṇe
कृतलवणानि kṛtalavaṇāni
Accusative कृतलवणम् kṛtalavaṇam
कृतलवणे kṛtalavaṇe
कृतलवणानि kṛtalavaṇāni
Instrumental कृतलवणेन kṛtalavaṇena
कृतलवणाभ्याम् kṛtalavaṇābhyām
कृतलवणैः kṛtalavaṇaiḥ
Dative कृतलवणाय kṛtalavaṇāya
कृतलवणाभ्याम् kṛtalavaṇābhyām
कृतलवणेभ्यः kṛtalavaṇebhyaḥ
Ablative कृतलवणात् kṛtalavaṇāt
कृतलवणाभ्याम् kṛtalavaṇābhyām
कृतलवणेभ्यः kṛtalavaṇebhyaḥ
Genitive कृतलवणस्य kṛtalavaṇasya
कृतलवणयोः kṛtalavaṇayoḥ
कृतलवणानाम् kṛtalavaṇānām
Locative कृतलवणे kṛtalavaṇe
कृतलवणयोः kṛtalavaṇayoḥ
कृतलवणेषु kṛtalavaṇeṣu