| Singular | Dual | Plural |
Nominative |
कृतलवणम्
kṛtalavaṇam
|
कृतलवणे
kṛtalavaṇe
|
कृतलवणानि
kṛtalavaṇāni
|
Vocative |
कृतलवण
kṛtalavaṇa
|
कृतलवणे
kṛtalavaṇe
|
कृतलवणानि
kṛtalavaṇāni
|
Accusative |
कृतलवणम्
kṛtalavaṇam
|
कृतलवणे
kṛtalavaṇe
|
कृतलवणानि
kṛtalavaṇāni
|
Instrumental |
कृतलवणेन
kṛtalavaṇena
|
कृतलवणाभ्याम्
kṛtalavaṇābhyām
|
कृतलवणैः
kṛtalavaṇaiḥ
|
Dative |
कृतलवणाय
kṛtalavaṇāya
|
कृतलवणाभ्याम्
kṛtalavaṇābhyām
|
कृतलवणेभ्यः
kṛtalavaṇebhyaḥ
|
Ablative |
कृतलवणात्
kṛtalavaṇāt
|
कृतलवणाभ्याम्
kṛtalavaṇābhyām
|
कृतलवणेभ्यः
kṛtalavaṇebhyaḥ
|
Genitive |
कृतलवणस्य
kṛtalavaṇasya
|
कृतलवणयोः
kṛtalavaṇayoḥ
|
कृतलवणानाम्
kṛtalavaṇānām
|
Locative |
कृतलवणे
kṛtalavaṇe
|
कृतलवणयोः
kṛtalavaṇayoḥ
|
कृतलवणेषु
kṛtalavaṇeṣu
|