| Singular | Dual | Plural |
Nominative |
कृतवसतिः
kṛtavasatiḥ
|
कृतवसती
kṛtavasatī
|
कृतवसतयः
kṛtavasatayaḥ
|
Vocative |
कृतवसते
kṛtavasate
|
कृतवसती
kṛtavasatī
|
कृतवसतयः
kṛtavasatayaḥ
|
Accusative |
कृतवसतिम्
kṛtavasatim
|
कृतवसती
kṛtavasatī
|
कृतवसतीन्
kṛtavasatīn
|
Instrumental |
कृतवसतिना
kṛtavasatinā
|
कृतवसतिभ्याम्
kṛtavasatibhyām
|
कृतवसतिभिः
kṛtavasatibhiḥ
|
Dative |
कृतवसतये
kṛtavasataye
|
कृतवसतिभ्याम्
kṛtavasatibhyām
|
कृतवसतिभ्यः
kṛtavasatibhyaḥ
|
Ablative |
कृतवसतेः
kṛtavasateḥ
|
कृतवसतिभ्याम्
kṛtavasatibhyām
|
कृतवसतिभ्यः
kṛtavasatibhyaḥ
|
Genitive |
कृतवसतेः
kṛtavasateḥ
|
कृतवसत्योः
kṛtavasatyoḥ
|
कृतवसतीनाम्
kṛtavasatīnām
|
Locative |
कृतवसतौ
kṛtavasatau
|
कृतवसत्योः
kṛtavasatyoḥ
|
कृतवसतिषु
kṛtavasatiṣu
|