Sanskrit tools

Sanskrit declension


Declension of कृतवसति kṛtavasati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवसतिः kṛtavasatiḥ
कृतवसती kṛtavasatī
कृतवसतयः kṛtavasatayaḥ
Vocative कृतवसते kṛtavasate
कृतवसती kṛtavasatī
कृतवसतयः kṛtavasatayaḥ
Accusative कृतवसतिम् kṛtavasatim
कृतवसती kṛtavasatī
कृतवसतीः kṛtavasatīḥ
Instrumental कृतवसत्या kṛtavasatyā
कृतवसतिभ्याम् kṛtavasatibhyām
कृतवसतिभिः kṛtavasatibhiḥ
Dative कृतवसतये kṛtavasataye
कृतवसत्यै kṛtavasatyai
कृतवसतिभ्याम् kṛtavasatibhyām
कृतवसतिभ्यः kṛtavasatibhyaḥ
Ablative कृतवसतेः kṛtavasateḥ
कृतवसत्याः kṛtavasatyāḥ
कृतवसतिभ्याम् kṛtavasatibhyām
कृतवसतिभ्यः kṛtavasatibhyaḥ
Genitive कृतवसतेः kṛtavasateḥ
कृतवसत्याः kṛtavasatyāḥ
कृतवसत्योः kṛtavasatyoḥ
कृतवसतीनाम् kṛtavasatīnām
Locative कृतवसतौ kṛtavasatau
कृतवसत्याम् kṛtavasatyām
कृतवसत्योः kṛtavasatyoḥ
कृतवसतिषु kṛtavasatiṣu