Singular | Dual | Plural | |
Nominative |
कृतवसतिः
kṛtavasatiḥ |
कृतवसती
kṛtavasatī |
कृतवसतयः
kṛtavasatayaḥ |
Vocative |
कृतवसते
kṛtavasate |
कृतवसती
kṛtavasatī |
कृतवसतयः
kṛtavasatayaḥ |
Accusative |
कृतवसतिम्
kṛtavasatim |
कृतवसती
kṛtavasatī |
कृतवसतीः
kṛtavasatīḥ |
Instrumental |
कृतवसत्या
kṛtavasatyā |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभिः
kṛtavasatibhiḥ |
Dative |
कृतवसतये
kṛtavasataye कृतवसत्यै kṛtavasatyai |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभ्यः
kṛtavasatibhyaḥ |
Ablative |
कृतवसतेः
kṛtavasateḥ कृतवसत्याः kṛtavasatyāḥ |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभ्यः
kṛtavasatibhyaḥ |
Genitive |
कृतवसतेः
kṛtavasateḥ कृतवसत्याः kṛtavasatyāḥ |
कृतवसत्योः
kṛtavasatyoḥ |
कृतवसतीनाम्
kṛtavasatīnām |
Locative |
कृतवसतौ
kṛtavasatau कृतवसत्याम् kṛtavasatyām |
कृतवसत्योः
kṛtavasatyoḥ |
कृतवसतिषु
kṛtavasatiṣu |