Sanskrit tools

Sanskrit declension


Declension of कृतविलास kṛtavilāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविलासः kṛtavilāsaḥ
कृतविलासौ kṛtavilāsau
कृतविलासाः kṛtavilāsāḥ
Vocative कृतविलास kṛtavilāsa
कृतविलासौ kṛtavilāsau
कृतविलासाः kṛtavilāsāḥ
Accusative कृतविलासम् kṛtavilāsam
कृतविलासौ kṛtavilāsau
कृतविलासान् kṛtavilāsān
Instrumental कृतविलासेन kṛtavilāsena
कृतविलासाभ्याम् kṛtavilāsābhyām
कृतविलासैः kṛtavilāsaiḥ
Dative कृतविलासाय kṛtavilāsāya
कृतविलासाभ्याम् kṛtavilāsābhyām
कृतविलासेभ्यः kṛtavilāsebhyaḥ
Ablative कृतविलासात् kṛtavilāsāt
कृतविलासाभ्याम् kṛtavilāsābhyām
कृतविलासेभ्यः kṛtavilāsebhyaḥ
Genitive कृतविलासस्य kṛtavilāsasya
कृतविलासयोः kṛtavilāsayoḥ
कृतविलासानाम् kṛtavilāsānām
Locative कृतविलासे kṛtavilāse
कृतविलासयोः kṛtavilāsayoḥ
कृतविलासेषु kṛtavilāseṣu