| Singular | Dual | Plural |
Nominative |
कृतविलासः
kṛtavilāsaḥ
|
कृतविलासौ
kṛtavilāsau
|
कृतविलासाः
kṛtavilāsāḥ
|
Vocative |
कृतविलास
kṛtavilāsa
|
कृतविलासौ
kṛtavilāsau
|
कृतविलासाः
kṛtavilāsāḥ
|
Accusative |
कृतविलासम्
kṛtavilāsam
|
कृतविलासौ
kṛtavilāsau
|
कृतविलासान्
kṛtavilāsān
|
Instrumental |
कृतविलासेन
kṛtavilāsena
|
कृतविलासाभ्याम्
kṛtavilāsābhyām
|
कृतविलासैः
kṛtavilāsaiḥ
|
Dative |
कृतविलासाय
kṛtavilāsāya
|
कृतविलासाभ्याम्
kṛtavilāsābhyām
|
कृतविलासेभ्यः
kṛtavilāsebhyaḥ
|
Ablative |
कृतविलासात्
kṛtavilāsāt
|
कृतविलासाभ्याम्
kṛtavilāsābhyām
|
कृतविलासेभ्यः
kṛtavilāsebhyaḥ
|
Genitive |
कृतविलासस्य
kṛtavilāsasya
|
कृतविलासयोः
kṛtavilāsayoḥ
|
कृतविलासानाम्
kṛtavilāsānām
|
Locative |
कृतविलासे
kṛtavilāse
|
कृतविलासयोः
kṛtavilāsayoḥ
|
कृतविलासेषु
kṛtavilāseṣu
|