Sanskrit tools

Sanskrit declension


Declension of कृतविवाह kṛtavivāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविवाहः kṛtavivāhaḥ
कृतविवाहौ kṛtavivāhau
कृतविवाहाः kṛtavivāhāḥ
Vocative कृतविवाह kṛtavivāha
कृतविवाहौ kṛtavivāhau
कृतविवाहाः kṛtavivāhāḥ
Accusative कृतविवाहम् kṛtavivāham
कृतविवाहौ kṛtavivāhau
कृतविवाहान् kṛtavivāhān
Instrumental कृतविवाहेन kṛtavivāhena
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहैः kṛtavivāhaiḥ
Dative कृतविवाहाय kṛtavivāhāya
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहेभ्यः kṛtavivāhebhyaḥ
Ablative कृतविवाहात् kṛtavivāhāt
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहेभ्यः kṛtavivāhebhyaḥ
Genitive कृतविवाहस्य kṛtavivāhasya
कृतविवाहयोः kṛtavivāhayoḥ
कृतविवाहानाम् kṛtavivāhānām
Locative कृतविवाहे kṛtavivāhe
कृतविवाहयोः kṛtavivāhayoḥ
कृतविवाहेषु kṛtavivāheṣu