| Singular | Dual | Plural |
Nominative |
कृतविवाहः
kṛtavivāhaḥ
|
कृतविवाहौ
kṛtavivāhau
|
कृतविवाहाः
kṛtavivāhāḥ
|
Vocative |
कृतविवाह
kṛtavivāha
|
कृतविवाहौ
kṛtavivāhau
|
कृतविवाहाः
kṛtavivāhāḥ
|
Accusative |
कृतविवाहम्
kṛtavivāham
|
कृतविवाहौ
kṛtavivāhau
|
कृतविवाहान्
kṛtavivāhān
|
Instrumental |
कृतविवाहेन
kṛtavivāhena
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहैः
kṛtavivāhaiḥ
|
Dative |
कृतविवाहाय
kṛtavivāhāya
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहेभ्यः
kṛtavivāhebhyaḥ
|
Ablative |
कृतविवाहात्
kṛtavivāhāt
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहेभ्यः
kṛtavivāhebhyaḥ
|
Genitive |
कृतविवाहस्य
kṛtavivāhasya
|
कृतविवाहयोः
kṛtavivāhayoḥ
|
कृतविवाहानाम्
kṛtavivāhānām
|
Locative |
कृतविवाहे
kṛtavivāhe
|
कृतविवाहयोः
kṛtavivāhayoḥ
|
कृतविवाहेषु
kṛtavivāheṣu
|