Sanskrit tools

Sanskrit declension


Declension of कृतविस्मया kṛtavismayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविस्मया kṛtavismayā
कृतविस्मये kṛtavismaye
कृतविस्मयाः kṛtavismayāḥ
Vocative कृतविस्मये kṛtavismaye
कृतविस्मये kṛtavismaye
कृतविस्मयाः kṛtavismayāḥ
Accusative कृतविस्मयाम् kṛtavismayām
कृतविस्मये kṛtavismaye
कृतविस्मयाः kṛtavismayāḥ
Instrumental कृतविस्मयया kṛtavismayayā
कृतविस्मयाभ्याम् kṛtavismayābhyām
कृतविस्मयाभिः kṛtavismayābhiḥ
Dative कृतविस्मयायै kṛtavismayāyai
कृतविस्मयाभ्याम् kṛtavismayābhyām
कृतविस्मयाभ्यः kṛtavismayābhyaḥ
Ablative कृतविस्मयायाः kṛtavismayāyāḥ
कृतविस्मयाभ्याम् kṛtavismayābhyām
कृतविस्मयाभ्यः kṛtavismayābhyaḥ
Genitive कृतविस्मयायाः kṛtavismayāyāḥ
कृतविस्मययोः kṛtavismayayoḥ
कृतविस्मयानाम् kṛtavismayānām
Locative कृतविस्मयायाम् kṛtavismayāyām
कृतविस्मययोः kṛtavismayayoḥ
कृतविस्मयासु kṛtavismayāsu