| Singular | Dual | Plural |
Nominative |
कृतविस्मया
kṛtavismayā
|
कृतविस्मये
kṛtavismaye
|
कृतविस्मयाः
kṛtavismayāḥ
|
Vocative |
कृतविस्मये
kṛtavismaye
|
कृतविस्मये
kṛtavismaye
|
कृतविस्मयाः
kṛtavismayāḥ
|
Accusative |
कृतविस्मयाम्
kṛtavismayām
|
कृतविस्मये
kṛtavismaye
|
कृतविस्मयाः
kṛtavismayāḥ
|
Instrumental |
कृतविस्मयया
kṛtavismayayā
|
कृतविस्मयाभ्याम्
kṛtavismayābhyām
|
कृतविस्मयाभिः
kṛtavismayābhiḥ
|
Dative |
कृतविस्मयायै
kṛtavismayāyai
|
कृतविस्मयाभ्याम्
kṛtavismayābhyām
|
कृतविस्मयाभ्यः
kṛtavismayābhyaḥ
|
Ablative |
कृतविस्मयायाः
kṛtavismayāyāḥ
|
कृतविस्मयाभ्याम्
kṛtavismayābhyām
|
कृतविस्मयाभ्यः
kṛtavismayābhyaḥ
|
Genitive |
कृतविस्मयायाः
kṛtavismayāyāḥ
|
कृतविस्मययोः
kṛtavismayayoḥ
|
कृतविस्मयानाम्
kṛtavismayānām
|
Locative |
कृतविस्मयायाम्
kṛtavismayāyām
|
कृतविस्मययोः
kṛtavismayayoḥ
|
कृतविस्मयासु
kṛtavismayāsu
|