| Singular | Dual | Plural |
Nominative |
कृतविस्मयम्
kṛtavismayam
|
कृतविस्मये
kṛtavismaye
|
कृतविस्मयानि
kṛtavismayāni
|
Vocative |
कृतविस्मय
kṛtavismaya
|
कृतविस्मये
kṛtavismaye
|
कृतविस्मयानि
kṛtavismayāni
|
Accusative |
कृतविस्मयम्
kṛtavismayam
|
कृतविस्मये
kṛtavismaye
|
कृतविस्मयानि
kṛtavismayāni
|
Instrumental |
कृतविस्मयेन
kṛtavismayena
|
कृतविस्मयाभ्याम्
kṛtavismayābhyām
|
कृतविस्मयैः
kṛtavismayaiḥ
|
Dative |
कृतविस्मयाय
kṛtavismayāya
|
कृतविस्मयाभ्याम्
kṛtavismayābhyām
|
कृतविस्मयेभ्यः
kṛtavismayebhyaḥ
|
Ablative |
कृतविस्मयात्
kṛtavismayāt
|
कृतविस्मयाभ्याम्
kṛtavismayābhyām
|
कृतविस्मयेभ्यः
kṛtavismayebhyaḥ
|
Genitive |
कृतविस्मयस्य
kṛtavismayasya
|
कृतविस्मययोः
kṛtavismayayoḥ
|
कृतविस्मयानाम्
kṛtavismayānām
|
Locative |
कृतविस्मये
kṛtavismaye
|
कृतविस्मययोः
kṛtavismayayoḥ
|
कृतविस्मयेषु
kṛtavismayeṣu
|