Sanskrit tools

Sanskrit declension


Declension of कृतविस्मय kṛtavismaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविस्मयम् kṛtavismayam
कृतविस्मये kṛtavismaye
कृतविस्मयानि kṛtavismayāni
Vocative कृतविस्मय kṛtavismaya
कृतविस्मये kṛtavismaye
कृतविस्मयानि kṛtavismayāni
Accusative कृतविस्मयम् kṛtavismayam
कृतविस्मये kṛtavismaye
कृतविस्मयानि kṛtavismayāni
Instrumental कृतविस्मयेन kṛtavismayena
कृतविस्मयाभ्याम् kṛtavismayābhyām
कृतविस्मयैः kṛtavismayaiḥ
Dative कृतविस्मयाय kṛtavismayāya
कृतविस्मयाभ्याम् kṛtavismayābhyām
कृतविस्मयेभ्यः kṛtavismayebhyaḥ
Ablative कृतविस्मयात् kṛtavismayāt
कृतविस्मयाभ्याम् kṛtavismayābhyām
कृतविस्मयेभ्यः kṛtavismayebhyaḥ
Genitive कृतविस्मयस्य kṛtavismayasya
कृतविस्मययोः kṛtavismayayoḥ
कृतविस्मयानाम् kṛtavismayānām
Locative कृतविस्मये kṛtavismaye
कृतविस्मययोः kṛtavismayayoḥ
कृतविस्मयेषु kṛtavismayeṣu