Sanskrit tools

Sanskrit declension


Declension of कृतवीर्य kṛtavīrya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवीर्यम् kṛtavīryam
कृतवीर्ये kṛtavīrye
कृतवीर्याणि kṛtavīryāṇi
Vocative कृतवीर्य kṛtavīrya
कृतवीर्ये kṛtavīrye
कृतवीर्याणि kṛtavīryāṇi
Accusative कृतवीर्यम् kṛtavīryam
कृतवीर्ये kṛtavīrye
कृतवीर्याणि kṛtavīryāṇi
Instrumental कृतवीर्येण kṛtavīryeṇa
कृतवीर्याभ्याम् kṛtavīryābhyām
कृतवीर्यैः kṛtavīryaiḥ
Dative कृतवीर्याय kṛtavīryāya
कृतवीर्याभ्याम् kṛtavīryābhyām
कृतवीर्येभ्यः kṛtavīryebhyaḥ
Ablative कृतवीर्यात् kṛtavīryāt
कृतवीर्याभ्याम् kṛtavīryābhyām
कृतवीर्येभ्यः kṛtavīryebhyaḥ
Genitive कृतवीर्यस्य kṛtavīryasya
कृतवीर्ययोः kṛtavīryayoḥ
कृतवीर्याणाम् kṛtavīryāṇām
Locative कृतवीर्ये kṛtavīrye
कृतवीर्ययोः kṛtavīryayoḥ
कृतवीर्येषु kṛtavīryeṣu