| Singular | Dual | Plural |
Nominative |
कृतवीर्यम्
kṛtavīryam
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याणि
kṛtavīryāṇi
|
Vocative |
कृतवीर्य
kṛtavīrya
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याणि
kṛtavīryāṇi
|
Accusative |
कृतवीर्यम्
kṛtavīryam
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याणि
kṛtavīryāṇi
|
Instrumental |
कृतवीर्येण
kṛtavīryeṇa
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्यैः
kṛtavīryaiḥ
|
Dative |
कृतवीर्याय
kṛtavīryāya
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्येभ्यः
kṛtavīryebhyaḥ
|
Ablative |
कृतवीर्यात्
kṛtavīryāt
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्येभ्यः
kṛtavīryebhyaḥ
|
Genitive |
कृतवीर्यस्य
kṛtavīryasya
|
कृतवीर्ययोः
kṛtavīryayoḥ
|
कृतवीर्याणाम्
kṛtavīryāṇām
|
Locative |
कृतवीर्ये
kṛtavīrye
|
कृतवीर्ययोः
kṛtavīryayoḥ
|
कृतवीर्येषु
kṛtavīryeṣu
|