Sanskrit tools

Sanskrit declension


Declension of कृतवृद्धि kṛtavṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवृद्धिः kṛtavṛddhiḥ
कृतवृद्धी kṛtavṛddhī
कृतवृद्धयः kṛtavṛddhayaḥ
Vocative कृतवृद्धे kṛtavṛddhe
कृतवृद्धी kṛtavṛddhī
कृतवृद्धयः kṛtavṛddhayaḥ
Accusative कृतवृद्धिम् kṛtavṛddhim
कृतवृद्धी kṛtavṛddhī
कृतवृद्धीः kṛtavṛddhīḥ
Instrumental कृतवृद्ध्या kṛtavṛddhyā
कृतवृद्धिभ्याम् kṛtavṛddhibhyām
कृतवृद्धिभिः kṛtavṛddhibhiḥ
Dative कृतवृद्धये kṛtavṛddhaye
कृतवृद्ध्यै kṛtavṛddhyai
कृतवृद्धिभ्याम् kṛtavṛddhibhyām
कृतवृद्धिभ्यः kṛtavṛddhibhyaḥ
Ablative कृतवृद्धेः kṛtavṛddheḥ
कृतवृद्ध्याः kṛtavṛddhyāḥ
कृतवृद्धिभ्याम् kṛtavṛddhibhyām
कृतवृद्धिभ्यः kṛtavṛddhibhyaḥ
Genitive कृतवृद्धेः kṛtavṛddheḥ
कृतवृद्ध्याः kṛtavṛddhyāḥ
कृतवृद्ध्योः kṛtavṛddhyoḥ
कृतवृद्धीनाम् kṛtavṛddhīnām
Locative कृतवृद्धौ kṛtavṛddhau
कृतवृद्ध्याम् kṛtavṛddhyām
कृतवृद्ध्योः kṛtavṛddhyoḥ
कृतवृद्धिषु kṛtavṛddhiṣu