Singular | Dual | Plural | |
Nominative |
कृतवृद्धिः
kṛtavṛddhiḥ |
कृतवृद्धी
kṛtavṛddhī |
कृतवृद्धयः
kṛtavṛddhayaḥ |
Vocative |
कृतवृद्धे
kṛtavṛddhe |
कृतवृद्धी
kṛtavṛddhī |
कृतवृद्धयः
kṛtavṛddhayaḥ |
Accusative |
कृतवृद्धिम्
kṛtavṛddhim |
कृतवृद्धी
kṛtavṛddhī |
कृतवृद्धीः
kṛtavṛddhīḥ |
Instrumental |
कृतवृद्ध्या
kṛtavṛddhyā |
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām |
कृतवृद्धिभिः
kṛtavṛddhibhiḥ |
Dative |
कृतवृद्धये
kṛtavṛddhaye कृतवृद्ध्यै kṛtavṛddhyai |
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām |
कृतवृद्धिभ्यः
kṛtavṛddhibhyaḥ |
Ablative |
कृतवृद्धेः
kṛtavṛddheḥ कृतवृद्ध्याः kṛtavṛddhyāḥ |
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām |
कृतवृद्धिभ्यः
kṛtavṛddhibhyaḥ |
Genitive |
कृतवृद्धेः
kṛtavṛddheḥ कृतवृद्ध्याः kṛtavṛddhyāḥ |
कृतवृद्ध्योः
kṛtavṛddhyoḥ |
कृतवृद्धीनाम्
kṛtavṛddhīnām |
Locative |
कृतवृद्धौ
kṛtavṛddhau कृतवृद्ध्याम् kṛtavṛddhyām |
कृतवृद्ध्योः
kṛtavṛddhyoḥ |
कृतवृद्धिषु
kṛtavṛddhiṣu |