Singular | Dual | Plural | |
Nominative |
कृतवेदि
kṛtavedi |
कृतवेदिनी
kṛtavedinī |
कृतवेदीनि
kṛtavedīni |
Vocative |
कृतवेदि
kṛtavedi कृतवेदिन् kṛtavedin |
कृतवेदिनी
kṛtavedinī |
कृतवेदीनि
kṛtavedīni |
Accusative |
कृतवेदि
kṛtavedi |
कृतवेदिनी
kṛtavedinī |
कृतवेदीनि
kṛtavedīni |
Instrumental |
कृतवेदिना
kṛtavedinā |
कृतवेदिभ्याम्
kṛtavedibhyām |
कृतवेदिभिः
kṛtavedibhiḥ |
Dative |
कृतवेदिने
kṛtavedine |
कृतवेदिभ्याम्
kṛtavedibhyām |
कृतवेदिभ्यः
kṛtavedibhyaḥ |
Ablative |
कृतवेदिनः
kṛtavedinaḥ |
कृतवेदिभ्याम्
kṛtavedibhyām |
कृतवेदिभ्यः
kṛtavedibhyaḥ |
Genitive |
कृतवेदिनः
kṛtavedinaḥ |
कृतवेदिनोः
kṛtavedinoḥ |
कृतवेदिनाम्
kṛtavedinām |
Locative |
कृतवेदिनि
kṛtavedini |
कृतवेदिनोः
kṛtavedinoḥ |
कृतवेदिषु
kṛtavediṣu |