Sanskrit tools

Sanskrit declension


Declension of कृतवेदिन् kṛtavedin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृतवेदि kṛtavedi
कृतवेदिनी kṛtavedinī
कृतवेदीनि kṛtavedīni
Vocative कृतवेदि kṛtavedi
कृतवेदिन् kṛtavedin
कृतवेदिनी kṛtavedinī
कृतवेदीनि kṛtavedīni
Accusative कृतवेदि kṛtavedi
कृतवेदिनी kṛtavedinī
कृतवेदीनि kṛtavedīni
Instrumental कृतवेदिना kṛtavedinā
कृतवेदिभ्याम् kṛtavedibhyām
कृतवेदिभिः kṛtavedibhiḥ
Dative कृतवेदिने kṛtavedine
कृतवेदिभ्याम् kṛtavedibhyām
कृतवेदिभ्यः kṛtavedibhyaḥ
Ablative कृतवेदिनः kṛtavedinaḥ
कृतवेदिभ्याम् kṛtavedibhyām
कृतवेदिभ्यः kṛtavedibhyaḥ
Genitive कृतवेदिनः kṛtavedinaḥ
कृतवेदिनोः kṛtavedinoḥ
कृतवेदिनाम् kṛtavedinām
Locative कृतवेदिनि kṛtavedini
कृतवेदिनोः kṛtavedinoḥ
कृतवेदिषु kṛtavediṣu