Sanskrit tools

Sanskrit declension


Declension of कृतवेपथु kṛtavepathu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेपथु kṛtavepathu
कृतवेपथुनी kṛtavepathunī
कृतवेपथूनि kṛtavepathūni
Vocative कृतवेपथो kṛtavepatho
कृतवेपथु kṛtavepathu
कृतवेपथुनी kṛtavepathunī
कृतवेपथूनि kṛtavepathūni
Accusative कृतवेपथु kṛtavepathu
कृतवेपथुनी kṛtavepathunī
कृतवेपथूनि kṛtavepathūni
Instrumental कृतवेपथुना kṛtavepathunā
कृतवेपथुभ्याम् kṛtavepathubhyām
कृतवेपथुभिः kṛtavepathubhiḥ
Dative कृतवेपथुने kṛtavepathune
कृतवेपथुभ्याम् kṛtavepathubhyām
कृतवेपथुभ्यः kṛtavepathubhyaḥ
Ablative कृतवेपथुनः kṛtavepathunaḥ
कृतवेपथुभ्याम् kṛtavepathubhyām
कृतवेपथुभ्यः kṛtavepathubhyaḥ
Genitive कृतवेपथुनः kṛtavepathunaḥ
कृतवेपथुनोः kṛtavepathunoḥ
कृतवेपथूनाम् kṛtavepathūnām
Locative कृतवेपथुनि kṛtavepathuni
कृतवेपथुनोः kṛtavepathunoḥ
कृतवेपथुषु kṛtavepathuṣu