Singular | Dual | Plural | |
Nominative |
कृतवेपथु
kṛtavepathu |
कृतवेपथुनी
kṛtavepathunī |
कृतवेपथूनि
kṛtavepathūni |
Vocative |
कृतवेपथो
kṛtavepatho कृतवेपथु kṛtavepathu |
कृतवेपथुनी
kṛtavepathunī |
कृतवेपथूनि
kṛtavepathūni |
Accusative |
कृतवेपथु
kṛtavepathu |
कृतवेपथुनी
kṛtavepathunī |
कृतवेपथूनि
kṛtavepathūni |
Instrumental |
कृतवेपथुना
kṛtavepathunā |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभिः
kṛtavepathubhiḥ |
Dative |
कृतवेपथुने
kṛtavepathune |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभ्यः
kṛtavepathubhyaḥ |
Ablative |
कृतवेपथुनः
kṛtavepathunaḥ |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभ्यः
kṛtavepathubhyaḥ |
Genitive |
कृतवेपथुनः
kṛtavepathunaḥ |
कृतवेपथुनोः
kṛtavepathunoḥ |
कृतवेपथूनाम्
kṛtavepathūnām |
Locative |
कृतवेपथुनि
kṛtavepathuni |
कृतवेपथुनोः
kṛtavepathunoḥ |
कृतवेपथुषु
kṛtavepathuṣu |