Singular | Dual | Plural | |
Nominative |
कृतवेषः
kṛtaveṣaḥ |
कृतवेषौ
kṛtaveṣau |
कृतवेषाः
kṛtaveṣāḥ |
Vocative |
कृतवेष
kṛtaveṣa |
कृतवेषौ
kṛtaveṣau |
कृतवेषाः
kṛtaveṣāḥ |
Accusative |
कृतवेषम्
kṛtaveṣam |
कृतवेषौ
kṛtaveṣau |
कृतवेषान्
kṛtaveṣān |
Instrumental |
कृतवेषेण
kṛtaveṣeṇa |
कृतवेषाभ्याम्
kṛtaveṣābhyām |
कृतवेषैः
kṛtaveṣaiḥ |
Dative |
कृतवेषाय
kṛtaveṣāya |
कृतवेषाभ्याम्
kṛtaveṣābhyām |
कृतवेषेभ्यः
kṛtaveṣebhyaḥ |
Ablative |
कृतवेषात्
kṛtaveṣāt |
कृतवेषाभ्याम्
kṛtaveṣābhyām |
कृतवेषेभ्यः
kṛtaveṣebhyaḥ |
Genitive |
कृतवेषस्य
kṛtaveṣasya |
कृतवेषयोः
kṛtaveṣayoḥ |
कृतवेषाणाम्
kṛtaveṣāṇām |
Locative |
कृतवेषे
kṛtaveṣe |
कृतवेषयोः
kṛtaveṣayoḥ |
कृतवेषेषु
kṛtaveṣeṣu |