Sanskrit tools

Sanskrit declension


Declension of कृतवेष kṛtaveṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेषः kṛtaveṣaḥ
कृतवेषौ kṛtaveṣau
कृतवेषाः kṛtaveṣāḥ
Vocative कृतवेष kṛtaveṣa
कृतवेषौ kṛtaveṣau
कृतवेषाः kṛtaveṣāḥ
Accusative कृतवेषम् kṛtaveṣam
कृतवेषौ kṛtaveṣau
कृतवेषान् kṛtaveṣān
Instrumental कृतवेषेण kṛtaveṣeṇa
कृतवेषाभ्याम् kṛtaveṣābhyām
कृतवेषैः kṛtaveṣaiḥ
Dative कृतवेषाय kṛtaveṣāya
कृतवेषाभ्याम् kṛtaveṣābhyām
कृतवेषेभ्यः kṛtaveṣebhyaḥ
Ablative कृतवेषात् kṛtaveṣāt
कृतवेषाभ्याम् kṛtaveṣābhyām
कृतवेषेभ्यः kṛtaveṣebhyaḥ
Genitive कृतवेषस्य kṛtaveṣasya
कृतवेषयोः kṛtaveṣayoḥ
कृतवेषाणाम् kṛtaveṣāṇām
Locative कृतवेषे kṛtaveṣe
कृतवेषयोः kṛtaveṣayoḥ
कृतवेषेषु kṛtaveṣeṣu