Sanskrit tools

Sanskrit declension


Declension of कृतव्यलीका kṛtavyalīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतव्यलीका kṛtavyalīkā
कृतव्यलीके kṛtavyalīke
कृतव्यलीकाः kṛtavyalīkāḥ
Vocative कृतव्यलीके kṛtavyalīke
कृतव्यलीके kṛtavyalīke
कृतव्यलीकाः kṛtavyalīkāḥ
Accusative कृतव्यलीकाम् kṛtavyalīkām
कृतव्यलीके kṛtavyalīke
कृतव्यलीकाः kṛtavyalīkāḥ
Instrumental कृतव्यलीकया kṛtavyalīkayā
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकाभिः kṛtavyalīkābhiḥ
Dative कृतव्यलीकायै kṛtavyalīkāyai
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकाभ्यः kṛtavyalīkābhyaḥ
Ablative कृतव्यलीकायाः kṛtavyalīkāyāḥ
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकाभ्यः kṛtavyalīkābhyaḥ
Genitive कृतव्यलीकायाः kṛtavyalīkāyāḥ
कृतव्यलीकयोः kṛtavyalīkayoḥ
कृतव्यलीकानाम् kṛtavyalīkānām
Locative कृतव्यलीकायाम् kṛtavyalīkāyām
कृतव्यलीकयोः kṛtavyalīkayoḥ
कृतव्यलीकासु kṛtavyalīkāsu