| Singular | Dual | Plural |
Nominative |
कृतव्यलीका
kṛtavyalīkā
|
कृतव्यलीके
kṛtavyalīke
|
कृतव्यलीकाः
kṛtavyalīkāḥ
|
Vocative |
कृतव्यलीके
kṛtavyalīke
|
कृतव्यलीके
kṛtavyalīke
|
कृतव्यलीकाः
kṛtavyalīkāḥ
|
Accusative |
कृतव्यलीकाम्
kṛtavyalīkām
|
कृतव्यलीके
kṛtavyalīke
|
कृतव्यलीकाः
kṛtavyalīkāḥ
|
Instrumental |
कृतव्यलीकया
kṛtavyalīkayā
|
कृतव्यलीकाभ्याम्
kṛtavyalīkābhyām
|
कृतव्यलीकाभिः
kṛtavyalīkābhiḥ
|
Dative |
कृतव्यलीकायै
kṛtavyalīkāyai
|
कृतव्यलीकाभ्याम्
kṛtavyalīkābhyām
|
कृतव्यलीकाभ्यः
kṛtavyalīkābhyaḥ
|
Ablative |
कृतव्यलीकायाः
kṛtavyalīkāyāḥ
|
कृतव्यलीकाभ्याम्
kṛtavyalīkābhyām
|
कृतव्यलीकाभ्यः
kṛtavyalīkābhyaḥ
|
Genitive |
कृतव्यलीकायाः
kṛtavyalīkāyāḥ
|
कृतव्यलीकयोः
kṛtavyalīkayoḥ
|
कृतव्यलीकानाम्
kṛtavyalīkānām
|
Locative |
कृतव्यलीकायाम्
kṛtavyalīkāyām
|
कृतव्यलीकयोः
kṛtavyalīkayoḥ
|
कृतव्यलीकासु
kṛtavyalīkāsu
|