Sanskrit tools

Sanskrit declension


Declension of कृतशक्ति kṛtaśakti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशक्तिः kṛtaśaktiḥ
कृतशक्ती kṛtaśaktī
कृतशक्तयः kṛtaśaktayaḥ
Vocative कृतशक्ते kṛtaśakte
कृतशक्ती kṛtaśaktī
कृतशक्तयः kṛtaśaktayaḥ
Accusative कृतशक्तिम् kṛtaśaktim
कृतशक्ती kṛtaśaktī
कृतशक्तीन् kṛtaśaktīn
Instrumental कृतशक्तिना kṛtaśaktinā
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभिः kṛtaśaktibhiḥ
Dative कृतशक्तये kṛtaśaktaye
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभ्यः kṛtaśaktibhyaḥ
Ablative कृतशक्तेः kṛtaśakteḥ
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभ्यः kṛtaśaktibhyaḥ
Genitive कृतशक्तेः kṛtaśakteḥ
कृतशक्त्योः kṛtaśaktyoḥ
कृतशक्तीनाम् kṛtaśaktīnām
Locative कृतशक्तौ kṛtaśaktau
कृतशक्त्योः kṛtaśaktyoḥ
कृतशक्तिषु kṛtaśaktiṣu