Sanskrit tools

Sanskrit declension


Declension of कृतशक्ति kṛtaśakti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशक्तिः kṛtaśaktiḥ
कृतशक्ती kṛtaśaktī
कृतशक्तयः kṛtaśaktayaḥ
Vocative कृतशक्ते kṛtaśakte
कृतशक्ती kṛtaśaktī
कृतशक्तयः kṛtaśaktayaḥ
Accusative कृतशक्तिम् kṛtaśaktim
कृतशक्ती kṛtaśaktī
कृतशक्तीः kṛtaśaktīḥ
Instrumental कृतशक्त्या kṛtaśaktyā
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभिः kṛtaśaktibhiḥ
Dative कृतशक्तये kṛtaśaktaye
कृतशक्त्यै kṛtaśaktyai
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभ्यः kṛtaśaktibhyaḥ
Ablative कृतशक्तेः kṛtaśakteḥ
कृतशक्त्याः kṛtaśaktyāḥ
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभ्यः kṛtaśaktibhyaḥ
Genitive कृतशक्तेः kṛtaśakteḥ
कृतशक्त्याः kṛtaśaktyāḥ
कृतशक्त्योः kṛtaśaktyoḥ
कृतशक्तीनाम् kṛtaśaktīnām
Locative कृतशक्तौ kṛtaśaktau
कृतशक्त्याम् kṛtaśaktyām
कृतशक्त्योः kṛtaśaktyoḥ
कृतशक्तिषु kṛtaśaktiṣu