Sanskrit tools

Sanskrit declension


Declension of कृतशक्ति kṛtaśakti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशक्ति kṛtaśakti
कृतशक्तिनी kṛtaśaktinī
कृतशक्तीनि kṛtaśaktīni
Vocative कृतशक्ते kṛtaśakte
कृतशक्ति kṛtaśakti
कृतशक्तिनी kṛtaśaktinī
कृतशक्तीनि kṛtaśaktīni
Accusative कृतशक्ति kṛtaśakti
कृतशक्तिनी kṛtaśaktinī
कृतशक्तीनि kṛtaśaktīni
Instrumental कृतशक्तिना kṛtaśaktinā
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभिः kṛtaśaktibhiḥ
Dative कृतशक्तिने kṛtaśaktine
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभ्यः kṛtaśaktibhyaḥ
Ablative कृतशक्तिनः kṛtaśaktinaḥ
कृतशक्तिभ्याम् kṛtaśaktibhyām
कृतशक्तिभ्यः kṛtaśaktibhyaḥ
Genitive कृतशक्तिनः kṛtaśaktinaḥ
कृतशक्तिनोः kṛtaśaktinoḥ
कृतशक्तीनाम् kṛtaśaktīnām
Locative कृतशक्तिनि kṛtaśaktini
कृतशक्तिनोः kṛtaśaktinoḥ
कृतशक्तिषु kṛtaśaktiṣu