| Singular | Dual | Plural |
Nominative |
कृतशस्त्रनिःश्रमः
kṛtaśastraniḥśramaḥ
|
कृतशस्त्रनिःश्रमौ
kṛtaśastraniḥśramau
|
कृतशस्त्रनिःश्रमाः
kṛtaśastraniḥśramāḥ
|
Vocative |
कृतशस्त्रनिःश्रम
kṛtaśastraniḥśrama
|
कृतशस्त्रनिःश्रमौ
kṛtaśastraniḥśramau
|
कृतशस्त्रनिःश्रमाः
kṛtaśastraniḥśramāḥ
|
Accusative |
कृतशस्त्रनिःश्रमम्
kṛtaśastraniḥśramam
|
कृतशस्त्रनिःश्रमौ
kṛtaśastraniḥśramau
|
कृतशस्त्रनिःश्रमान्
kṛtaśastraniḥśramān
|
Instrumental |
कृतशस्त्रनिःश्रमेण
kṛtaśastraniḥśrameṇa
|
कृतशस्त्रनिःश्रमाभ्याम्
kṛtaśastraniḥśramābhyām
|
कृतशस्त्रनिःश्रमैः
kṛtaśastraniḥśramaiḥ
|
Dative |
कृतशस्त्रनिःश्रमाय
kṛtaśastraniḥśramāya
|
कृतशस्त्रनिःश्रमाभ्याम्
kṛtaśastraniḥśramābhyām
|
कृतशस्त्रनिःश्रमेभ्यः
kṛtaśastraniḥśramebhyaḥ
|
Ablative |
कृतशस्त्रनिःश्रमात्
kṛtaśastraniḥśramāt
|
कृतशस्त्रनिःश्रमाभ्याम्
kṛtaśastraniḥśramābhyām
|
कृतशस्त्रनिःश्रमेभ्यः
kṛtaśastraniḥśramebhyaḥ
|
Genitive |
कृतशस्त्रनिःश्रमस्य
kṛtaśastraniḥśramasya
|
कृतशस्त्रनिःश्रमयोः
kṛtaśastraniḥśramayoḥ
|
कृतशस्त्रनिःश्रमाणाम्
kṛtaśastraniḥśramāṇām
|
Locative |
कृतशस्त्रनिःश्रमे
kṛtaśastraniḥśrame
|
कृतशस्त्रनिःश्रमयोः
kṛtaśastraniḥśramayoḥ
|
कृतशस्त्रनिःश्रमेषु
kṛtaśastraniḥśrameṣu
|