Sanskrit tools

Sanskrit declension


Declension of कृतशस्त्रनिःश्रमा kṛtaśastraniḥśramā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशस्त्रनिःश्रमा kṛtaśastraniḥśramā
कृतशस्त्रनिःश्रमे kṛtaśastraniḥśrame
कृतशस्त्रनिःश्रमाः kṛtaśastraniḥśramāḥ
Vocative कृतशस्त्रनिःश्रमे kṛtaśastraniḥśrame
कृतशस्त्रनिःश्रमे kṛtaśastraniḥśrame
कृतशस्त्रनिःश्रमाः kṛtaśastraniḥśramāḥ
Accusative कृतशस्त्रनिःश्रमाम् kṛtaśastraniḥśramām
कृतशस्त्रनिःश्रमे kṛtaśastraniḥśrame
कृतशस्त्रनिःश्रमाः kṛtaśastraniḥśramāḥ
Instrumental कृतशस्त्रनिःश्रमया kṛtaśastraniḥśramayā
कृतशस्त्रनिःश्रमाभ्याम् kṛtaśastraniḥśramābhyām
कृतशस्त्रनिःश्रमाभिः kṛtaśastraniḥśramābhiḥ
Dative कृतशस्त्रनिःश्रमायै kṛtaśastraniḥśramāyai
कृतशस्त्रनिःश्रमाभ्याम् kṛtaśastraniḥśramābhyām
कृतशस्त्रनिःश्रमाभ्यः kṛtaśastraniḥśramābhyaḥ
Ablative कृतशस्त्रनिःश्रमायाः kṛtaśastraniḥśramāyāḥ
कृतशस्त्रनिःश्रमाभ्याम् kṛtaśastraniḥśramābhyām
कृतशस्त्रनिःश्रमाभ्यः kṛtaśastraniḥśramābhyaḥ
Genitive कृतशस्त्रनिःश्रमायाः kṛtaśastraniḥśramāyāḥ
कृतशस्त्रनिःश्रमयोः kṛtaśastraniḥśramayoḥ
कृतशस्त्रनिःश्रमाणाम् kṛtaśastraniḥśramāṇām
Locative कृतशस्त्रनिःश्रमायाम् kṛtaśastraniḥśramāyām
कृतशस्त्रनिःश्रमयोः kṛtaśastraniḥśramayoḥ
कृतशस्त्रनिःश्रमासु kṛtaśastraniḥśramāsu