| Singular | Dual | Plural |
Nominative |
कृतशस्त्रनिःश्रमा
kṛtaśastraniḥśramā
|
कृतशस्त्रनिःश्रमे
kṛtaśastraniḥśrame
|
कृतशस्त्रनिःश्रमाः
kṛtaśastraniḥśramāḥ
|
Vocative |
कृतशस्त्रनिःश्रमे
kṛtaśastraniḥśrame
|
कृतशस्त्रनिःश्रमे
kṛtaśastraniḥśrame
|
कृतशस्त्रनिःश्रमाः
kṛtaśastraniḥśramāḥ
|
Accusative |
कृतशस्त्रनिःश्रमाम्
kṛtaśastraniḥśramām
|
कृतशस्त्रनिःश्रमे
kṛtaśastraniḥśrame
|
कृतशस्त्रनिःश्रमाः
kṛtaśastraniḥśramāḥ
|
Instrumental |
कृतशस्त्रनिःश्रमया
kṛtaśastraniḥśramayā
|
कृतशस्त्रनिःश्रमाभ्याम्
kṛtaśastraniḥśramābhyām
|
कृतशस्त्रनिःश्रमाभिः
kṛtaśastraniḥśramābhiḥ
|
Dative |
कृतशस्त्रनिःश्रमायै
kṛtaśastraniḥśramāyai
|
कृतशस्त्रनिःश्रमाभ्याम्
kṛtaśastraniḥśramābhyām
|
कृतशस्त्रनिःश्रमाभ्यः
kṛtaśastraniḥśramābhyaḥ
|
Ablative |
कृतशस्त्रनिःश्रमायाः
kṛtaśastraniḥśramāyāḥ
|
कृतशस्त्रनिःश्रमाभ्याम्
kṛtaśastraniḥśramābhyām
|
कृतशस्त्रनिःश्रमाभ्यः
kṛtaśastraniḥśramābhyaḥ
|
Genitive |
कृतशस्त्रनिःश्रमायाः
kṛtaśastraniḥśramāyāḥ
|
कृतशस्त्रनिःश्रमयोः
kṛtaśastraniḥśramayoḥ
|
कृतशस्त्रनिःश्रमाणाम्
kṛtaśastraniḥśramāṇām
|
Locative |
कृतशस्त्रनिःश्रमायाम्
kṛtaśastraniḥśramāyām
|
कृतशस्त्रनिःश्रमयोः
kṛtaśastraniḥśramayoḥ
|
कृतशस्त्रनिःश्रमासु
kṛtaśastraniḥśramāsu
|