Sanskrit tools

Sanskrit declension


Declension of कृतशस्त्रनिःश्रम kṛtaśastraniḥśrama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशस्त्रनिःश्रमम् kṛtaśastraniḥśramam
कृतशस्त्रनिःश्रमे kṛtaśastraniḥśrame
कृतशस्त्रनिःश्रमाणि kṛtaśastraniḥśramāṇi
Vocative कृतशस्त्रनिःश्रम kṛtaśastraniḥśrama
कृतशस्त्रनिःश्रमे kṛtaśastraniḥśrame
कृतशस्त्रनिःश्रमाणि kṛtaśastraniḥśramāṇi
Accusative कृतशस्त्रनिःश्रमम् kṛtaśastraniḥśramam
कृतशस्त्रनिःश्रमे kṛtaśastraniḥśrame
कृतशस्त्रनिःश्रमाणि kṛtaśastraniḥśramāṇi
Instrumental कृतशस्त्रनिःश्रमेण kṛtaśastraniḥśrameṇa
कृतशस्त्रनिःश्रमाभ्याम् kṛtaśastraniḥśramābhyām
कृतशस्त्रनिःश्रमैः kṛtaśastraniḥśramaiḥ
Dative कृतशस्त्रनिःश्रमाय kṛtaśastraniḥśramāya
कृतशस्त्रनिःश्रमाभ्याम् kṛtaśastraniḥśramābhyām
कृतशस्त्रनिःश्रमेभ्यः kṛtaśastraniḥśramebhyaḥ
Ablative कृतशस्त्रनिःश्रमात् kṛtaśastraniḥśramāt
कृतशस्त्रनिःश्रमाभ्याम् kṛtaśastraniḥśramābhyām
कृतशस्त्रनिःश्रमेभ्यः kṛtaśastraniḥśramebhyaḥ
Genitive कृतशस्त्रनिःश्रमस्य kṛtaśastraniḥśramasya
कृतशस्त्रनिःश्रमयोः kṛtaśastraniḥśramayoḥ
कृतशस्त्रनिःश्रमाणाम् kṛtaśastraniḥśramāṇām
Locative कृतशस्त्रनिःश्रमे kṛtaśastraniḥśrame
कृतशस्त्रनिःश्रमयोः kṛtaśastraniḥśramayoḥ
कृतशस्त्रनिःश्रमेषु kṛtaśastraniḥśrameṣu