Sanskrit tools

Sanskrit declension


Declension of कृतशिल्प kṛtaśilpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशिल्पः kṛtaśilpaḥ
कृतशिल्पौ kṛtaśilpau
कृतशिल्पाः kṛtaśilpāḥ
Vocative कृतशिल्प kṛtaśilpa
कृतशिल्पौ kṛtaśilpau
कृतशिल्पाः kṛtaśilpāḥ
Accusative कृतशिल्पम् kṛtaśilpam
कृतशिल्पौ kṛtaśilpau
कृतशिल्पान् kṛtaśilpān
Instrumental कृतशिल्पेन kṛtaśilpena
कृतशिल्पाभ्याम् kṛtaśilpābhyām
कृतशिल्पैः kṛtaśilpaiḥ
Dative कृतशिल्पाय kṛtaśilpāya
कृतशिल्पाभ्याम् kṛtaśilpābhyām
कृतशिल्पेभ्यः kṛtaśilpebhyaḥ
Ablative कृतशिल्पात् kṛtaśilpāt
कृतशिल्पाभ्याम् kṛtaśilpābhyām
कृतशिल्पेभ्यः kṛtaśilpebhyaḥ
Genitive कृतशिल्पस्य kṛtaśilpasya
कृतशिल्पयोः kṛtaśilpayoḥ
कृतशिल्पानाम् kṛtaśilpānām
Locative कृतशिल्पे kṛtaśilpe
कृतशिल्पयोः kṛtaśilpayoḥ
कृतशिल्पेषु kṛtaśilpeṣu