Sanskrit tools

Sanskrit declension


Declension of कृतशिल्पा kṛtaśilpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशिल्पा kṛtaśilpā
कृतशिल्पे kṛtaśilpe
कृतशिल्पाः kṛtaśilpāḥ
Vocative कृतशिल्पे kṛtaśilpe
कृतशिल्पे kṛtaśilpe
कृतशिल्पाः kṛtaśilpāḥ
Accusative कृतशिल्पाम् kṛtaśilpām
कृतशिल्पे kṛtaśilpe
कृतशिल्पाः kṛtaśilpāḥ
Instrumental कृतशिल्पया kṛtaśilpayā
कृतशिल्पाभ्याम् kṛtaśilpābhyām
कृतशिल्पाभिः kṛtaśilpābhiḥ
Dative कृतशिल्पायै kṛtaśilpāyai
कृतशिल्पाभ्याम् kṛtaśilpābhyām
कृतशिल्पाभ्यः kṛtaśilpābhyaḥ
Ablative कृतशिल्पायाः kṛtaśilpāyāḥ
कृतशिल्पाभ्याम् kṛtaśilpābhyām
कृतशिल्पाभ्यः kṛtaśilpābhyaḥ
Genitive कृतशिल्पायाः kṛtaśilpāyāḥ
कृतशिल्पयोः kṛtaśilpayoḥ
कृतशिल्पानाम् kṛtaśilpānām
Locative कृतशिल्पायाम् kṛtaśilpāyām
कृतशिल्पयोः kṛtaśilpayoḥ
कृतशिल्पासु kṛtaśilpāsu