Sanskrit tools

Sanskrit declension


Declension of कृतशोभ kṛtaśobha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशोभम् kṛtaśobham
कृतशोभे kṛtaśobhe
कृतशोभानि kṛtaśobhāni
Vocative कृतशोभ kṛtaśobha
कृतशोभे kṛtaśobhe
कृतशोभानि kṛtaśobhāni
Accusative कृतशोभम् kṛtaśobham
कृतशोभे kṛtaśobhe
कृतशोभानि kṛtaśobhāni
Instrumental कृतशोभेन kṛtaśobhena
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभैः kṛtaśobhaiḥ
Dative कृतशोभाय kṛtaśobhāya
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभेभ्यः kṛtaśobhebhyaḥ
Ablative कृतशोभात् kṛtaśobhāt
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभेभ्यः kṛtaśobhebhyaḥ
Genitive कृतशोभस्य kṛtaśobhasya
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभानाम् kṛtaśobhānām
Locative कृतशोभे kṛtaśobhe
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभेषु kṛtaśobheṣu