| Singular | Dual | Plural |
Nominative |
कृतशोभम्
kṛtaśobham
|
कृतशोभे
kṛtaśobhe
|
कृतशोभानि
kṛtaśobhāni
|
Vocative |
कृतशोभ
kṛtaśobha
|
कृतशोभे
kṛtaśobhe
|
कृतशोभानि
kṛtaśobhāni
|
Accusative |
कृतशोभम्
kṛtaśobham
|
कृतशोभे
kṛtaśobhe
|
कृतशोभानि
kṛtaśobhāni
|
Instrumental |
कृतशोभेन
kṛtaśobhena
|
कृतशोभाभ्याम्
kṛtaśobhābhyām
|
कृतशोभैः
kṛtaśobhaiḥ
|
Dative |
कृतशोभाय
kṛtaśobhāya
|
कृतशोभाभ्याम्
kṛtaśobhābhyām
|
कृतशोभेभ्यः
kṛtaśobhebhyaḥ
|
Ablative |
कृतशोभात्
kṛtaśobhāt
|
कृतशोभाभ्याम्
kṛtaśobhābhyām
|
कृतशोभेभ्यः
kṛtaśobhebhyaḥ
|
Genitive |
कृतशोभस्य
kṛtaśobhasya
|
कृतशोभयोः
kṛtaśobhayoḥ
|
कृतशोभानाम्
kṛtaśobhānām
|
Locative |
कृतशोभे
kṛtaśobhe
|
कृतशोभयोः
kṛtaśobhayoḥ
|
कृतशोभेषु
kṛtaśobheṣu
|