| Singular | Dual | Plural |
Nominative |
कृतशौचः
kṛtaśaucaḥ
|
कृतशौचौ
kṛtaśaucau
|
कृतशौचाः
kṛtaśaucāḥ
|
Vocative |
कृतशौच
kṛtaśauca
|
कृतशौचौ
kṛtaśaucau
|
कृतशौचाः
kṛtaśaucāḥ
|
Accusative |
कृतशौचम्
kṛtaśaucam
|
कृतशौचौ
kṛtaśaucau
|
कृतशौचान्
kṛtaśaucān
|
Instrumental |
कृतशौचेन
kṛtaśaucena
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचैः
kṛtaśaucaiḥ
|
Dative |
कृतशौचाय
kṛtaśaucāya
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचेभ्यः
kṛtaśaucebhyaḥ
|
Ablative |
कृतशौचात्
kṛtaśaucāt
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचेभ्यः
kṛtaśaucebhyaḥ
|
Genitive |
कृतशौचस्य
kṛtaśaucasya
|
कृतशौचयोः
kṛtaśaucayoḥ
|
कृतशौचानाम्
kṛtaśaucānām
|
Locative |
कृतशौचे
kṛtaśauce
|
कृतशौचयोः
kṛtaśaucayoḥ
|
कृतशौचेषु
kṛtaśauceṣu
|