Sanskrit tools

Sanskrit declension


Declension of कृतश्रम kṛtaśrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतश्रमः kṛtaśramaḥ
कृतश्रमौ kṛtaśramau
कृतश्रमाः kṛtaśramāḥ
Vocative कृतश्रम kṛtaśrama
कृतश्रमौ kṛtaśramau
कृतश्रमाः kṛtaśramāḥ
Accusative कृतश्रमम् kṛtaśramam
कृतश्रमौ kṛtaśramau
कृतश्रमान् kṛtaśramān
Instrumental कृतश्रमेण kṛtaśrameṇa
कृतश्रमाभ्याम् kṛtaśramābhyām
कृतश्रमैः kṛtaśramaiḥ
Dative कृतश्रमाय kṛtaśramāya
कृतश्रमाभ्याम् kṛtaśramābhyām
कृतश्रमेभ्यः kṛtaśramebhyaḥ
Ablative कृतश्रमात् kṛtaśramāt
कृतश्रमाभ्याम् kṛtaśramābhyām
कृतश्रमेभ्यः kṛtaśramebhyaḥ
Genitive कृतश्रमस्य kṛtaśramasya
कृतश्रमयोः kṛtaśramayoḥ
कृतश्रमाणाम् kṛtaśramāṇām
Locative कृतश्रमे kṛtaśrame
कृतश्रमयोः kṛtaśramayoḥ
कृतश्रमेषु kṛtaśrameṣu