Sanskrit tools

Sanskrit declension


Declension of कृतश्रमा kṛtaśramā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतश्रमा kṛtaśramā
कृतश्रमे kṛtaśrame
कृतश्रमाः kṛtaśramāḥ
Vocative कृतश्रमे kṛtaśrame
कृतश्रमे kṛtaśrame
कृतश्रमाः kṛtaśramāḥ
Accusative कृतश्रमाम् kṛtaśramām
कृतश्रमे kṛtaśrame
कृतश्रमाः kṛtaśramāḥ
Instrumental कृतश्रमया kṛtaśramayā
कृतश्रमाभ्याम् kṛtaśramābhyām
कृतश्रमाभिः kṛtaśramābhiḥ
Dative कृतश्रमायै kṛtaśramāyai
कृतश्रमाभ्याम् kṛtaśramābhyām
कृतश्रमाभ्यः kṛtaśramābhyaḥ
Ablative कृतश्रमायाः kṛtaśramāyāḥ
कृतश्रमाभ्याम् kṛtaśramābhyām
कृतश्रमाभ्यः kṛtaśramābhyaḥ
Genitive कृतश्रमायाः kṛtaśramāyāḥ
कृतश्रमयोः kṛtaśramayoḥ
कृतश्रमाणाम् kṛtaśramāṇām
Locative कृतश्रमायाम् kṛtaśramāyām
कृतश्रमयोः kṛtaśramayoḥ
कृतश्रमासु kṛtaśramāsu