| Singular | Dual | Plural |
Nominative |
कृतसंसर्गः
kṛtasaṁsargaḥ
|
कृतसंसर्गौ
kṛtasaṁsargau
|
कृतसंसर्गाः
kṛtasaṁsargāḥ
|
Vocative |
कृतसंसर्ग
kṛtasaṁsarga
|
कृतसंसर्गौ
kṛtasaṁsargau
|
कृतसंसर्गाः
kṛtasaṁsargāḥ
|
Accusative |
कृतसंसर्गम्
kṛtasaṁsargam
|
कृतसंसर्गौ
kṛtasaṁsargau
|
कृतसंसर्गान्
kṛtasaṁsargān
|
Instrumental |
कृतसंसर्गेण
kṛtasaṁsargeṇa
|
कृतसंसर्गाभ्याम्
kṛtasaṁsargābhyām
|
कृतसंसर्गैः
kṛtasaṁsargaiḥ
|
Dative |
कृतसंसर्गाय
kṛtasaṁsargāya
|
कृतसंसर्गाभ्याम्
kṛtasaṁsargābhyām
|
कृतसंसर्गेभ्यः
kṛtasaṁsargebhyaḥ
|
Ablative |
कृतसंसर्गात्
kṛtasaṁsargāt
|
कृतसंसर्गाभ्याम्
kṛtasaṁsargābhyām
|
कृतसंसर्गेभ्यः
kṛtasaṁsargebhyaḥ
|
Genitive |
कृतसंसर्गस्य
kṛtasaṁsargasya
|
कृतसंसर्गयोः
kṛtasaṁsargayoḥ
|
कृतसंसर्गाणाम्
kṛtasaṁsargāṇām
|
Locative |
कृतसंसर्गे
kṛtasaṁsarge
|
कृतसंसर्गयोः
kṛtasaṁsargayoḥ
|
कृतसंसर्गेषु
kṛtasaṁsargeṣu
|