Sanskrit tools

Sanskrit declension


Declension of कृतसंसर्ग kṛtasaṁsarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंसर्गः kṛtasaṁsargaḥ
कृतसंसर्गौ kṛtasaṁsargau
कृतसंसर्गाः kṛtasaṁsargāḥ
Vocative कृतसंसर्ग kṛtasaṁsarga
कृतसंसर्गौ kṛtasaṁsargau
कृतसंसर्गाः kṛtasaṁsargāḥ
Accusative कृतसंसर्गम् kṛtasaṁsargam
कृतसंसर्गौ kṛtasaṁsargau
कृतसंसर्गान् kṛtasaṁsargān
Instrumental कृतसंसर्गेण kṛtasaṁsargeṇa
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गैः kṛtasaṁsargaiḥ
Dative कृतसंसर्गाय kṛtasaṁsargāya
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गेभ्यः kṛtasaṁsargebhyaḥ
Ablative कृतसंसर्गात् kṛtasaṁsargāt
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गेभ्यः kṛtasaṁsargebhyaḥ
Genitive कृतसंसर्गस्य kṛtasaṁsargasya
कृतसंसर्गयोः kṛtasaṁsargayoḥ
कृतसंसर्गाणाम् kṛtasaṁsargāṇām
Locative कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गयोः kṛtasaṁsargayoḥ
कृतसंसर्गेषु kṛtasaṁsargeṣu