Sanskrit tools

Sanskrit declension


Declension of कृतसंसर्ग kṛtasaṁsarga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंसर्गम् kṛtasaṁsargam
कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गाणि kṛtasaṁsargāṇi
Vocative कृतसंसर्ग kṛtasaṁsarga
कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गाणि kṛtasaṁsargāṇi
Accusative कृतसंसर्गम् kṛtasaṁsargam
कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गाणि kṛtasaṁsargāṇi
Instrumental कृतसंसर्गेण kṛtasaṁsargeṇa
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गैः kṛtasaṁsargaiḥ
Dative कृतसंसर्गाय kṛtasaṁsargāya
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गेभ्यः kṛtasaṁsargebhyaḥ
Ablative कृतसंसर्गात् kṛtasaṁsargāt
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गेभ्यः kṛtasaṁsargebhyaḥ
Genitive कृतसंसर्गस्य kṛtasaṁsargasya
कृतसंसर्गयोः kṛtasaṁsargayoḥ
कृतसंसर्गाणाम् kṛtasaṁsargāṇām
Locative कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गयोः kṛtasaṁsargayoḥ
कृतसंसर्गेषु kṛtasaṁsargeṣu