| Singular | Dual | Plural |
Nominative |
कृतसंस्कारः
kṛtasaṁskāraḥ
|
कृतसंस्कारौ
kṛtasaṁskārau
|
कृतसंस्काराः
kṛtasaṁskārāḥ
|
Vocative |
कृतसंस्कार
kṛtasaṁskāra
|
कृतसंस्कारौ
kṛtasaṁskārau
|
कृतसंस्काराः
kṛtasaṁskārāḥ
|
Accusative |
कृतसंस्कारम्
kṛtasaṁskāram
|
कृतसंस्कारौ
kṛtasaṁskārau
|
कृतसंस्कारान्
kṛtasaṁskārān
|
Instrumental |
कृतसंस्कारेण
kṛtasaṁskāreṇa
|
कृतसंस्काराभ्याम्
kṛtasaṁskārābhyām
|
कृतसंस्कारैः
kṛtasaṁskāraiḥ
|
Dative |
कृतसंस्काराय
kṛtasaṁskārāya
|
कृतसंस्काराभ्याम्
kṛtasaṁskārābhyām
|
कृतसंस्कारेभ्यः
kṛtasaṁskārebhyaḥ
|
Ablative |
कृतसंस्कारात्
kṛtasaṁskārāt
|
कृतसंस्काराभ्याम्
kṛtasaṁskārābhyām
|
कृतसंस्कारेभ्यः
kṛtasaṁskārebhyaḥ
|
Genitive |
कृतसंस्कारस्य
kṛtasaṁskārasya
|
कृतसंस्कारयोः
kṛtasaṁskārayoḥ
|
कृतसंस्काराणाम्
kṛtasaṁskārāṇām
|
Locative |
कृतसंस्कारे
kṛtasaṁskāre
|
कृतसंस्कारयोः
kṛtasaṁskārayoḥ
|
कृतसंस्कारेषु
kṛtasaṁskāreṣu
|