Sanskrit tools

Sanskrit declension


Declension of कृतसंस्कार kṛtasaṁskāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंस्कारम् kṛtasaṁskāram
कृतसंस्कारे kṛtasaṁskāre
कृतसंस्काराणि kṛtasaṁskārāṇi
Vocative कृतसंस्कार kṛtasaṁskāra
कृतसंस्कारे kṛtasaṁskāre
कृतसंस्काराणि kṛtasaṁskārāṇi
Accusative कृतसंस्कारम् kṛtasaṁskāram
कृतसंस्कारे kṛtasaṁskāre
कृतसंस्काराणि kṛtasaṁskārāṇi
Instrumental कृतसंस्कारेण kṛtasaṁskāreṇa
कृतसंस्काराभ्याम् kṛtasaṁskārābhyām
कृतसंस्कारैः kṛtasaṁskāraiḥ
Dative कृतसंस्काराय kṛtasaṁskārāya
कृतसंस्काराभ्याम् kṛtasaṁskārābhyām
कृतसंस्कारेभ्यः kṛtasaṁskārebhyaḥ
Ablative कृतसंस्कारात् kṛtasaṁskārāt
कृतसंस्काराभ्याम् kṛtasaṁskārābhyām
कृतसंस्कारेभ्यः kṛtasaṁskārebhyaḥ
Genitive कृतसंस्कारस्य kṛtasaṁskārasya
कृतसंस्कारयोः kṛtasaṁskārayoḥ
कृतसंस्काराणाम् kṛtasaṁskārāṇām
Locative कृतसंस्कारे kṛtasaṁskāre
कृतसंस्कारयोः kṛtasaṁskārayoḥ
कृतसंस्कारेषु kṛtasaṁskāreṣu