Sanskrit tools

Sanskrit declension


Declension of कृतसंकल्प kṛtasaṁkalpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंकल्पम् kṛtasaṁkalpam
कृतसंकल्पे kṛtasaṁkalpe
कृतसंकल्पानि kṛtasaṁkalpāni
Vocative कृतसंकल्प kṛtasaṁkalpa
कृतसंकल्पे kṛtasaṁkalpe
कृतसंकल्पानि kṛtasaṁkalpāni
Accusative कृतसंकल्पम् kṛtasaṁkalpam
कृतसंकल्पे kṛtasaṁkalpe
कृतसंकल्पानि kṛtasaṁkalpāni
Instrumental कृतसंकल्पेन kṛtasaṁkalpena
कृतसंकल्पाभ्याम् kṛtasaṁkalpābhyām
कृतसंकल्पैः kṛtasaṁkalpaiḥ
Dative कृतसंकल्पाय kṛtasaṁkalpāya
कृतसंकल्पाभ्याम् kṛtasaṁkalpābhyām
कृतसंकल्पेभ्यः kṛtasaṁkalpebhyaḥ
Ablative कृतसंकल्पात् kṛtasaṁkalpāt
कृतसंकल्पाभ्याम् kṛtasaṁkalpābhyām
कृतसंकल्पेभ्यः kṛtasaṁkalpebhyaḥ
Genitive कृतसंकल्पस्य kṛtasaṁkalpasya
कृतसंकल्पयोः kṛtasaṁkalpayoḥ
कृतसंकल्पानाम् kṛtasaṁkalpānām
Locative कृतसंकल्पे kṛtasaṁkalpe
कृतसंकल्पयोः kṛtasaṁkalpayoḥ
कृतसंकल्पेषु kṛtasaṁkalpeṣu