| Singular | Dual | Plural |
Nominative |
कृतसंकेतः
kṛtasaṁketaḥ
|
कृतसंकेतौ
kṛtasaṁketau
|
कृतसंकेताः
kṛtasaṁketāḥ
|
Vocative |
कृतसंकेत
kṛtasaṁketa
|
कृतसंकेतौ
kṛtasaṁketau
|
कृतसंकेताः
kṛtasaṁketāḥ
|
Accusative |
कृतसंकेतम्
kṛtasaṁketam
|
कृतसंकेतौ
kṛtasaṁketau
|
कृतसंकेतान्
kṛtasaṁketān
|
Instrumental |
कृतसंकेतेन
kṛtasaṁketena
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेतैः
kṛtasaṁketaiḥ
|
Dative |
कृतसंकेताय
kṛtasaṁketāya
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेतेभ्यः
kṛtasaṁketebhyaḥ
|
Ablative |
कृतसंकेतात्
kṛtasaṁketāt
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेतेभ्यः
kṛtasaṁketebhyaḥ
|
Genitive |
कृतसंकेतस्य
kṛtasaṁketasya
|
कृतसंकेतयोः
kṛtasaṁketayoḥ
|
कृतसंकेतानाम्
kṛtasaṁketānām
|
Locative |
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेतयोः
kṛtasaṁketayoḥ
|
कृतसंकेतेषु
kṛtasaṁketeṣu
|