| Singular | Dual | Plural |
Nominative |
कृतसंनिधाना
kṛtasaṁnidhānā
|
कृतसंनिधाने
kṛtasaṁnidhāne
|
कृतसंनिधानाः
kṛtasaṁnidhānāḥ
|
Vocative |
कृतसंनिधाने
kṛtasaṁnidhāne
|
कृतसंनिधाने
kṛtasaṁnidhāne
|
कृतसंनिधानाः
kṛtasaṁnidhānāḥ
|
Accusative |
कृतसंनिधानाम्
kṛtasaṁnidhānām
|
कृतसंनिधाने
kṛtasaṁnidhāne
|
कृतसंनिधानाः
kṛtasaṁnidhānāḥ
|
Instrumental |
कृतसंनिधानया
kṛtasaṁnidhānayā
|
कृतसंनिधानाभ्याम्
kṛtasaṁnidhānābhyām
|
कृतसंनिधानाभिः
kṛtasaṁnidhānābhiḥ
|
Dative |
कृतसंनिधानायै
kṛtasaṁnidhānāyai
|
कृतसंनिधानाभ्याम्
kṛtasaṁnidhānābhyām
|
कृतसंनिधानाभ्यः
kṛtasaṁnidhānābhyaḥ
|
Ablative |
कृतसंनिधानायाः
kṛtasaṁnidhānāyāḥ
|
कृतसंनिधानाभ्याम्
kṛtasaṁnidhānābhyām
|
कृतसंनिधानाभ्यः
kṛtasaṁnidhānābhyaḥ
|
Genitive |
कृतसंनिधानायाः
kṛtasaṁnidhānāyāḥ
|
कृतसंनिधानयोः
kṛtasaṁnidhānayoḥ
|
कृतसंनिधानानाम्
kṛtasaṁnidhānānām
|
Locative |
कृतसंनिधानायाम्
kṛtasaṁnidhānāyām
|
कृतसंनिधानयोः
kṛtasaṁnidhānayoḥ
|
कृतसंनिधानासु
kṛtasaṁnidhānāsu
|