Sanskrit tools

Sanskrit declension


Declension of कृतसंनिधाना kṛtasaṁnidhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंनिधाना kṛtasaṁnidhānā
कृतसंनिधाने kṛtasaṁnidhāne
कृतसंनिधानाः kṛtasaṁnidhānāḥ
Vocative कृतसंनिधाने kṛtasaṁnidhāne
कृतसंनिधाने kṛtasaṁnidhāne
कृतसंनिधानाः kṛtasaṁnidhānāḥ
Accusative कृतसंनिधानाम् kṛtasaṁnidhānām
कृतसंनिधाने kṛtasaṁnidhāne
कृतसंनिधानाः kṛtasaṁnidhānāḥ
Instrumental कृतसंनिधानया kṛtasaṁnidhānayā
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानाभिः kṛtasaṁnidhānābhiḥ
Dative कृतसंनिधानायै kṛtasaṁnidhānāyai
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानाभ्यः kṛtasaṁnidhānābhyaḥ
Ablative कृतसंनिधानायाः kṛtasaṁnidhānāyāḥ
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानाभ्यः kṛtasaṁnidhānābhyaḥ
Genitive कृतसंनिधानायाः kṛtasaṁnidhānāyāḥ
कृतसंनिधानयोः kṛtasaṁnidhānayoḥ
कृतसंनिधानानाम् kṛtasaṁnidhānānām
Locative कृतसंनिधानायाम् kṛtasaṁnidhānāyām
कृतसंनिधानयोः kṛtasaṁnidhānayoḥ
कृतसंनिधानासु kṛtasaṁnidhānāsu