Sanskrit tools

Sanskrit declension


Declension of कृतसम्पुट kṛtasampuṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसम्पुटम् kṛtasampuṭam
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटानि kṛtasampuṭāni
Vocative कृतसम्पुट kṛtasampuṭa
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटानि kṛtasampuṭāni
Accusative कृतसम्पुटम् kṛtasampuṭam
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटानि kṛtasampuṭāni
Instrumental कृतसम्पुटेन kṛtasampuṭena
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटैः kṛtasampuṭaiḥ
Dative कृतसम्पुटाय kṛtasampuṭāya
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटेभ्यः kṛtasampuṭebhyaḥ
Ablative कृतसम्पुटात् kṛtasampuṭāt
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटेभ्यः kṛtasampuṭebhyaḥ
Genitive कृतसम्पुटस्य kṛtasampuṭasya
कृतसम्पुटयोः kṛtasampuṭayoḥ
कृतसम्पुटानाम् kṛtasampuṭānām
Locative कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटयोः kṛtasampuṭayoḥ
कृतसम्पुटेषु kṛtasampuṭeṣu