| Singular | Dual | Plural |
Nominative |
कृतसम्बन्धः
kṛtasambandhaḥ
|
कृतसम्बन्धौ
kṛtasambandhau
|
कृतसम्बन्धाः
kṛtasambandhāḥ
|
Vocative |
कृतसम्बन्ध
kṛtasambandha
|
कृतसम्बन्धौ
kṛtasambandhau
|
कृतसम्बन्धाः
kṛtasambandhāḥ
|
Accusative |
कृतसम्बन्धम्
kṛtasambandham
|
कृतसम्बन्धौ
kṛtasambandhau
|
कृतसम्बन्धान्
kṛtasambandhān
|
Instrumental |
कृतसम्बन्धेन
kṛtasambandhena
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धैः
kṛtasambandhaiḥ
|
Dative |
कृतसम्बन्धाय
kṛtasambandhāya
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धेभ्यः
kṛtasambandhebhyaḥ
|
Ablative |
कृतसम्बन्धात्
kṛtasambandhāt
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धेभ्यः
kṛtasambandhebhyaḥ
|
Genitive |
कृतसम्बन्धस्य
kṛtasambandhasya
|
कृतसम्बन्धयोः
kṛtasambandhayoḥ
|
कृतसम्बन्धानाम्
kṛtasambandhānām
|
Locative |
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धयोः
kṛtasambandhayoḥ
|
कृतसम्बन्धेषु
kṛtasambandheṣu
|