Sanskrit tools

Sanskrit declension


Declension of कृतसम्बन्ध kṛtasambandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसम्बन्धः kṛtasambandhaḥ
कृतसम्बन्धौ kṛtasambandhau
कृतसम्बन्धाः kṛtasambandhāḥ
Vocative कृतसम्बन्ध kṛtasambandha
कृतसम्बन्धौ kṛtasambandhau
कृतसम्बन्धाः kṛtasambandhāḥ
Accusative कृतसम्बन्धम् kṛtasambandham
कृतसम्बन्धौ kṛtasambandhau
कृतसम्बन्धान् kṛtasambandhān
Instrumental कृतसम्बन्धेन kṛtasambandhena
कृतसम्बन्धाभ्याम् kṛtasambandhābhyām
कृतसम्बन्धैः kṛtasambandhaiḥ
Dative कृतसम्बन्धाय kṛtasambandhāya
कृतसम्बन्धाभ्याम् kṛtasambandhābhyām
कृतसम्बन्धेभ्यः kṛtasambandhebhyaḥ
Ablative कृतसम्बन्धात् kṛtasambandhāt
कृतसम्बन्धाभ्याम् kṛtasambandhābhyām
कृतसम्बन्धेभ्यः kṛtasambandhebhyaḥ
Genitive कृतसम्बन्धस्य kṛtasambandhasya
कृतसम्बन्धयोः kṛtasambandhayoḥ
कृतसम्बन्धानाम् kṛtasambandhānām
Locative कृतसम्बन्धे kṛtasambandhe
कृतसम्बन्धयोः kṛtasambandhayoḥ
कृतसम्बन्धेषु kṛtasambandheṣu