Sanskrit tools

Sanskrit declension


Declension of कृतसव्य kṛtasavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसव्यः kṛtasavyaḥ
कृतसव्यौ kṛtasavyau
कृतसव्याः kṛtasavyāḥ
Vocative कृतसव्य kṛtasavya
कृतसव्यौ kṛtasavyau
कृतसव्याः kṛtasavyāḥ
Accusative कृतसव्यम् kṛtasavyam
कृतसव्यौ kṛtasavyau
कृतसव्यान् kṛtasavyān
Instrumental कृतसव्येन kṛtasavyena
कृतसव्याभ्याम् kṛtasavyābhyām
कृतसव्यैः kṛtasavyaiḥ
Dative कृतसव्याय kṛtasavyāya
कृतसव्याभ्याम् kṛtasavyābhyām
कृतसव्येभ्यः kṛtasavyebhyaḥ
Ablative कृतसव्यात् kṛtasavyāt
कृतसव्याभ्याम् kṛtasavyābhyām
कृतसव्येभ्यः kṛtasavyebhyaḥ
Genitive कृतसव्यस्य kṛtasavyasya
कृतसव्ययोः kṛtasavyayoḥ
कृतसव्यानाम् kṛtasavyānām
Locative कृतसव्ये kṛtasavye
कृतसव्ययोः kṛtasavyayoḥ
कृतसव्येषु kṛtasavyeṣu